________________
१ पा.६ आ. शब्दकौस्तुमा ।
२२५ न्लोदात्ता इति काशिका | दिवा चित्तमाकण्वन्ति था सृजत्यधिः । भिः । नक्तं ददृशे कुह चिदेवेष्वित्यादौ तु आधुदात्तार: प्रयुज्यन्ते । वत् ॥ वत्प्रत्ययांतमव्ययसंज्ञं स्यात् । ब्राह्मणक्त् । : तेन तुल्यमित्यादिभिर्विहितो वतिरिह गृह्यते न तूपसर्गाद्धात्व-: र्थइति विहितः सत्वार्थकत्वात् । यदुद्वतो निवतो यासि व-. प्सत् । सनेति नित्ये । सना तात इन्द्रः, सनातनः । सनत् । इदमपि नित्ये । सनत्कुमारः । तिरसित्यन्तौ तिर्यगर्थे च । तिरोहितः । तिर काष्ठं कुरु । परिभूते तु लक्षणा । तिरस्कृतो. रिरिति यथा । सनेत्यादयस्तिरोन्ता आयुदात्ता इति काशिका । सनाच होता नव्यश्चसत्सि, तिरः पुरुचिदश्विनेत्यादौ त्वन्तो. दात्तं प्रयुज्यते । अन्तरेत्यन्तोदात्तोमध्ये विनार्थे च। त्वां मां चांतरा कमण्डलुः । त्वामंतरा तामरसायताक्षि । अन्तरेणति वर्जने । अन्तरेण हरिं न सुखम् । ज्योगिति कालभूयस्त्वे प्रश्ने शीघार्थे सम्प्रत्यर्थे च । कमिति वारिमूर्द्धनिंदासुखेषु । वारिणि,कज पाम् । मूनिकजाः कचाःनिंदायां,कंदर्पः । सुखे कंयुः । शमिति सुखे, शंकरः। सहसेत्याकस्मिकाविमर्शयोः । दिवः प्रसून सहसा पपात, सहसा विदधीत न क्रियाम् । स्त्रधेति पितृदाने । अलमिति भूषणपर्याप्तिशक्तिवारणनिषेधेषु । भूषणे अलङ्कारः। पर्याप्तौ अलमस्य धनं, बव्हित्यर्थः । शक्ती, अलं मल्लो मल्लाय, शक्त इत्यर्थः । वारणे अलमतिप्रसङ्गेन, निपंधे आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् । न वक्तव्यमित्यर्थः । वषडिति हविर्दाने । विनति वर्जने । नानेत्यनेकविनार्थयोः ॥ नाना भृतं देहभृतां समाजम् । नाना रीतिनिष्फला लोकयात्रा । स्वस्तीति मंगले । अन्यदित्यन्यार्थे । देवदत्त आख्यातोन्यच्च यज्ञदत्त इति... अस्तीति सत्तायाम् । अस्ति