SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २२४ शब्दकौस्तुभः । [१ अ. कसंख्यायोगोस्ति तथापि वचनादव्ययत्वम् ।। अथ स्वरादयः।। स्वरिति स्वर्गपरलोकयोः । स्वर्गे, छायैव या स्वर्जलधेर्जलेषु । परलोके, स्वर्यातस्य पुत्रस्यति । अन्तरिति मध्ये, अन्तर्बापश्चिरमनुचरः। प्रातरिति प्रत्यूषे, प्रातः संध्यामुपासीत । एते त्रयोंतोदात्ता इति काशिका । तच्चित्यं, स्वःशब्दस्य स्व: रितत्वात् । तथा च फिदसूत्रम् । न्यस्वरौ स्वस्तिाविति । प्रयोगश्च, अन्तरिक्षमयोस्वः । यत्तु प्रातःशब्द आधुदात्त इति कश्चित् । तन्न । प्रातरग्नि प्रातरिन्द्रं हवामहे इत्यादावन्तोदात्तस्यैव प्रसिद्धत्तरत्वात् । पुनरित्यायुदात्तो ऽप्रथमे विशेषे च । अप्रथमे पुनरुक्तम् । विशेषे, किं पुनर्ब्राह्मणाःपुण्याः। सनुतरित्य: न्त ने। सनुतश्चोरो गच्छति। उच्चैरिति महति। नीचै रित्यल्पे। शनैरिति क्रियामान्ये । ऋधगिति सत्ये । वियोगशीघूसामीप्यलाघवेष्वित्यन्ये । ऋते इति वर्जने । युगपदित्येककाले । आ: राद् दूरसमीपयोः। पृथगिति भिन्ने । एते सनुतप्रभृतयो नवान्तोदात्ता इति काशिका । शनैश्विद्यन्तो अद्रिवः ऋधगित्था समर्त्य, इत्यत्र तु शनैर्ऋधक्शब्दावायुदात्तौ प्रयुज्यते । त्यसिति अतीतेह्नि । श्वोनागतहि । दिवेति दिवसे । रात्राविति निशि । सायमिति निशामुखे । चिरमिति बहुकाले । मनागिति ईषदर्थे । ईषदित्यल्पे । जोषमिति सुखमौनयोः। तूष्णीमिति मौने । बहिस् अवस् इत्येतौ बाह्ये । समयेति समीपे मध्ये च, ग्रामं समया । निकषेत्यन्तिके । विलय लङ्कां निकषा हनिष्यति । स्वयमित्यात्मनेत्यर्थे । स्वयं कृतम् । हथेति व्य. थे। नक्तमिति रात्रौ । नअिति निषधे । हेताविति निमित्तार्थे । इद्धेतिमाकाश्ये । अद्धति स्फुटावधारणयोः। तत्वातिशययोरित्यके । सामीत्यर्द्धजुगुप्सितयोः। एते त्यस्मभृतयःसाम्यन्ता द्वाविंशतिर
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy