________________
२२
शब्दकौस्तुभः । [१ अ० दादितश्चतुर्पु प्रयाजेषु चतस्रो विभक्तयोऽग्निशब्दप्रकृतिकाः पज्यन्ते इत्यादिश्रौतग्रन्थेषु द्रष्टव्यम् । तथान्यत्रापि यो वा इमां पदशः स्वरशो ऽक्षरशो वाचं विदधाति स आत्विजीन इति । पदंपदमिति संख्यैकवचनाच वीप्सायामिति शम् । स्वर उदात्तादिः । अक्षरं व्यञ्जनसहितोच । ऋत्विनमहतीत्याविजीनो य• जमानः । ऋत्विकर्माहितीत्यात्विजीनो याजकः । यज्ञविग्भ्यां घखत्रावितिसूत्रेण यज्ञविग्भ्यां तत्कर्माहतीति चोपसंख्यानमितिवार्तिकेन च खञ् । यजने याजने च विदुष एवाधिकार इति भावः । ऋग्वेदोपि बहवो मन्त्रवर्णाः । चत्वारिशृङ्गा, चत्वारिवाक्, उतत्वः पश्यन् , सक्तुमिवेत्यादयः । तितउपरिपवनं भवतीति भाष्यम् । चालनी तितउः पुमानिति तु अमरस्य प्रमाद इत्येके। वस्तुतस्तूक्तभाष्यानुरोधादमरग्रन्थे पुंस्त्वायोगमात्रं व्यवच्छेद्यं न त्वन्ययोगोपि । तथा च पुनपुंसकवर्गे, स्यावास्तु हिंगु तितउ इतित्रिकाण्डशेषः । अत एव तितउमाचष्टे तितापयतीत्यभियुक्तग्रन्था अपि संगच्छन्तइति दिक् । याशिकाः पठान्ति । आहितानिरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निवेदिति । सथा । दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्यादोषवदाघन्तरन्तस्थमवृद्धं त्रिपुरुषानूकमनरिमतिष्ठितं तद्धि प्रतिष्ठिततमं भवति व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यान्न तद्धितमिति । ना. मकरणे अधिकारिणः पितुर्ये त्रयः पुरुषास्ताननु कायति अभिधत्ते इति त्रिपुरुषानूकम् । अन्येषामपि दृश्यतइति दीर्घः । त्रिपुरुषत्यत्र पात्रादित्वात्स्त्रीत्वाभावः । मूलविभुजादित्वात्कः । यत्तु उपपदाविवक्षया आतश्चापसर्गइति कं कृत्वा ततः षष्ठीत त्पुरुष इति । तत्तु कर्मण्यणितिसूत्रे अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेनेति वार्तिकस्य नदीसूत्रे स्वयाख्यावितिमूलाविभुजा