________________
१ पा. १ आ.
शब्दकौस्तुभः ।
र्थः । निरुक्ते तु । अथापि ज्ञानप्रशंसा भवत्यज्ञाननिन्दा चेत्युपक्रम्य स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योर्थ योर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मेति मन्त्रमुदात्त्य यद्गृहीतमविज्ञातमित्यादि पठितम् । तत्रापिगृहीतं शब्दतः, अविज्ञातं तु अर्थतः । प्रकृतिप्रत्ययादिविभागेन वेत्यादि शेषं प्राग्वत् । अन्यत्रापि श्रूयते । एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीति । एतच्च एकः पूर्वपरयोरिति सूत्रे भाष्यकृद्वक्ष्यति । एतन्मूलकमेव कात्यायनप्रणीतेषु भ्राजाख्येषु श्लोकेषु स्मर्यते । यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोनन्तमानोति जयं परत्र वाग्योगविदुष्यति चापशब्दैरिति ॥ दुष्यति चापशब्दैरित्यत अवैयाकरणः कर्त्ता सामर्थ्याद्बोध्यः । तथा । अविद्वांसः प्रत्यभिवादे नाम्नो येन प्लुतिं विदुः । कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ॥ अयमहमित्यस्य अनुकरणं चानिति परमिति गतिसंज्ञा । ततो गतिसमासेपि अस्य वामीयमित्यादाविवानुकरणत्वादेव विभक्तेर्लङ्न । याशिकाः पठन्ति प्रयाजाः सविभक्तिकाः कार्या इति ॥ यद्यपि प्रकृतौ प्रयाजमन्त्राः सविभक्तिका एव पठ्यन्ते । तथापि यदि आधानादनन्तरं यजमान उदरव्यथावान् स्याद्यदि वा संवत्सरमध्ये तस्य महती विपत्स्यात्तदा नैमित्तिकीं पुनराधेयेष्टि विघाय तत्रेदमानातं प्रयाजाः सविभक्तिका इति । तत्र केवलविभक्तेः प्रयोगानईत्वात्प्रकृतिराक्षिप्यते सा चाग्निशदरूपा न तु या को चित् । निरुक्ते देवताकाण्डे, अथ किं देवताः प्रयाजानुयाजा इति प्रश्नमवतार्य मन्त्रवर्णादीनुदात्त्य आया इति तु स्थितिरित्युपसंहारात् । तस्मा