________________
१ पा. ६ आ.
शब्दकौस्तुभः ।
२१९
प्रागन्तरङ्गतया ऽकच् प्रवर्त्तेत स च समासे सत्यपि श्रूयेव । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । न हि वृत्तेः प्रागप्युपसर्जनतास्ति । ननु यदि प्रागेव प्राप्नुवन्नकच् निवर्तितस्तार्ह त्वकम्पितेत्यादि कथं विगृह्यते त्वत्कः पितेत्यादि कप्रत्ययदर्शनौचित्यादिति चेत् । भ्रान्तोसि । न हि यस्मिन्मक्रियावाक्ये उत्प्रेक्षामात्रगोचरे बहुबीहिसंज्ञा प्रवृत्ता सर्वनाम - संज्ञा च निषिद्धा तत्प्रयुज्यते । अपरिनिष्ठितत्वात् । किं तु वत्सदृशं बहुवीहिसंज्ञा शून्यं वाक्यान्तरमेव । यदाह कैयटः । अप्रयोगसमवायि यत्मक्रियावाक्यं तत्रायं निषेधो न तु लौकिके । तस्य पृथगेव प्रयोगात्तादर्थ्याभावादिति । अत एव दृष्टाः सर्वे येनेत्येव विग्रहो न तु सर्वा इति । राज्ञः पुरुष इत्यादिविग्रपि गतिः । अलौकिके वाक्ये डल्लोपोन इत्यादेरप्रवृत्तेः । अन्तरङ्गानपि विधीनिति सिद्धान्तात् । अत एव गोमत्प्रिय इत्यादौ सोलुगेव न तु हलुङयादिलोपः । तेन जुम्दीर्घादयो न प्रवर्त्तन्ते । भाष्ये स्वकल्पितृक इत्याद्येव रूपं स्वीकृत्येदं सूत्रं प्रत्याख्यातम् । यदाह, अकच्स्वरौ तु कर्त्तव्यों प्रत्यङ्गं मुक्तसंशयाविति । अङ्गम्प्रतीति प्रत्यङ्गम् । अनकारातेषु त्वत्पितृको इकिपुत्र इत्यादिष्वकच् । विश्वप्रिय इत्यादिष्वदन्तेषु तु स्वाङ्ग शिटामदन्तानामित्याद्युदात्ततोति विषantar इत्यर्थः । यथोत्तरं मुनीनां प्रामाण्यात् । भा व्योक्तयैव व्यवस्थेत्यवधेयम् ॥
तृतीयासमासे । अत्र सर्वनामता न स्यात् । मासपूर्वाय । लक्षणप्रतिपदोक्त परिभाषया पूर्वसदृशेति समासो गृह्यते न तु कर्तृकरणे कृतेत्यादिरपि तेन त्वया कृतं त्वत्कृतमित्यादौ निषेधो न । समासइत्यनुवर्तमाने पुनः समासग्रहणं गौणार्थ