________________
२०८.
शब्द कौस्तुभः ।
[ १ अ० हारात् । ततश्चापिशलिना प्रोक्त, मिञश्चेत्यण । ततोध्येत्र्यां तदधीतइत्यण् तस्य प्रोक्ताल्लुगिति लुक्। आपिशला ब्राह्मणी अत्र प्रोक्तार्थस्याणो प्रधानत्वा तदन्तान ङीप् । अण् यः अः अनुपसर्जन मप्रधानमिति विशेषणात् । न चैवमप्यधे त्र्यामुत्पन्नस्याणोनुपसर्जनतया तदाश्रयो ङीप् स्यादेवेति वाच्यम् । तस्य लुप्तत्वात् । न च प्रत्ययलक्षणं शक्यम् । वर्णाश्रये तनिषेधात् । टिड्ढाणमित्यत्र ह्यत इत्यनुवर्तते । अणा च अकारो विशेष्यते । अण्यो ऽकार इति न तु विपरीतो विशेषणविशेष्यभावः । वर्णस्याप्राधान्ये प्रत्ययलक्षणापत्तेः अतृणेडित्यत्र तृणह इम्वत् । ननु स्त्रियामित्यनेनाणो विशेषणानोक्तदोष इति चेन्न । काशकृत्स्निना प्रोता मीमांसा काशकृत्स्नी तामधीते काशकृत्स्ना ब्राह्मणी । अत्र द्वितीयेणि प्रोक्ताल्लुगिति लुप्ते प्रथमोप्यण स्त्रियामेवोत्पन्न इति तदन्ताद्ब्राह्मण्यां वर्त्तमानान् ङीप् स्यात् । तस्मात्प्रधानाद्यथा स्यादधानान्मा भूदित्येतदर्थमारंभणीयं सूत्रमिति । अत्रोच्यच्यते । अध्येष्यामभिधेयायामण ईकारेण भवितव्यम् । यश्चेहाध्ये त्र्याणुत्पन्नः स लुप्त एव । यश्च श्रूयते । तस्मादीकार उत्पन्नो लुप्तश्चेति पुनर्न भवति सकृत्प्रवृत्या लक्षणस्य चरितार्थत्वात् । तस्मादनुपसर्जनादित्ययं योगः प्रत्याख्यातइति भगवदुक्तिर्निर्बाधैवेति दिक् । सर्वादयश्च पंचत्रिंशत् । सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्त्रमज्ञातिधनाख्यायाम् । अन्तरंच हिर्योगोपसंव्यानयोः | त्यद् तद् यद् एतद् इदम् अदस एक द्वि युष्मद् अस्मद् भवतु किम् इति । तत्र सर्वविश्वशब्दौ कृत्स्नपर्यायौ सर्वशब्दस्य स्वांगारी - टामित्याद्युदात्तत्वे प्राप्तोदात्ततत्वं गणे निपात्यते तेन सर्वेषां वि