________________
१ पा. ६ आ. शब्दकौस्तुभः ।
२०७ णन्तम् । तस्मादमहत्पूर्वादिति निषेधेन ज्ञाप्यमानस्तदन्तविधिरुत्तरत्राप्यभ्युपगन्तव्यः। स च यथा पूर्वत्रोपसर्जनेनापि भवति न पदस्वस्त्रादिभ्यः, प्रियपंचा द्रौपदी, वनोरच, अतिधीवरीति तथा टिदादावपि स्यात् । ततश्च बहुकुरुचरेत्यादावतिमा सङ्गः । अतो निषेधसूत्रमिदं सार्थकम् । ननु पूर्वत्रोपात्तं तदन्तं च स्त्रियामित्यनेन विशेष्यते टिवाणनित्यादौ तूपात्तं टिदादिकमेव तेन बहुकुरुचरेत्यादौ टिदादेरस्त्रीत्वान डीप् । कुम्भकारीत्यादौ त्वणन्तस्य स्त्रियां वृत्तेस्तदन्तादपि डीप भविष्यतीति चेन्न। एतद्विषयविभागस्य दुरूहतया तज्ज्ञानार्थमेव सूत्रारम्भस्यो. चितत्वात् । नैतदेवम् । आरब्धेप्यस्मिन्सूत्रे व्याख्यानस्यैव शरणीयत्वात् । अन्यथा पंचाजीत्यत्राजानामस्त्रीत्वोपि तदन्तस्य स्त्रियां वृत्त्या टाप्पसङ्गात् । अतो विशेषणविशेष्यभावं प्रति कामचारादजायतष्टाबित्यत्र रिहाणवित्यादौ चोपात्तं स्त्रीत्वेन विशेष्यते वनोरचेत्यादौ तूपात्तं तदन्तं चेति सकलेष्टसिद्धेः सूत्र व्यर्थमेव । स्यादेतत् । तदन्तविधिज्ञापनार्थमेवेदं सूत्रमारम्भणीयम् । न चामहत्पूर्वेत्यनेनैव तत्सिद्धिरिति वाच्यम् । तस्य शा. पकत्वायोगात् । पंचाजीत्यादिसिद्धयर्थमजादिभिः स्त्रीत्वं विशेष्यतइति हि वक्ष्यते । तथा च महाशूद्रीत्यत्र समुदायस्व खिया वृत्तावप्यवयवस्यातथात्वेन सत्यपि तदन्तविधौ टापनमाप्नोनीति कथं तदन्तविधि ज्ञापयित्वा निषेधः पर्यवस्पेत् । मैषम् । इतरैरजादिभिः स्त्रीत्वविशेषणेपि शूद्रशब्देनाविशेषणात् । एवं च स्पष्टमेव बापकपर्यवसानम् । न चैवं पंचशूद्रीत्यत्रापि प्रसनः। जातिरित्यनेन शूद्रस्य विशेषणात् । स्यादेतत् । पूर्वसूत्रनिर्देशो वापिशलमधीतइतीति कात्यायनोक्तरीत्या सूत्रं सार्थकम् । तथाहि । अप्रधानमुपसर्जनम् । तथैव, पूर्वाचार्यसूत्रेषु लोके च व्यव