SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २०६ शब्दकौस्तुभः । [१ अ० सामर्थन तत्रोपसर्जनेनापि तदादिनियमो नास्तीति ज्ञापितस्वात् । वस्तुतस्तु निष्कौशाम्ब्यादौ समुदायस्याङ्यावन्तत्वेप्यवयवस्य ङयावन्ततया ततः परस्य सोलॊपप्राप्त तज्ज्ञापकम् । अर्द्धपिप्पल्यादावण्यवयवस्य ड्यन्ततयैव निर्वाहः । न च विहितविशेषणता वक्तुं शक्या। या सेत्यादावव्याप्तेः। न च तत्र हलन्ताद्विहितत्वेन निर्वाहः । कर्ता हर्तेत्यादावलोपापत्तेः । यः स इत्यादौ लोपापत्तेश्च । यद्वा । सुतिसीतिप्रत्ययः प्रकृतिराक्षिप्यते हलंत्यसूत्रे कैयटग्रन्थनिर्वाहाय विवरणे तथैव वर्णानात् । एवं च ज्ञापकं सुस्थमेकदेशस्याप्रकृतित्वात् । अत एव पंचमसमाप्तौ गोस्त्रियोरुपसर्जनस्यति सूत्रे च कैयटेन ज्ञापकत्वपक्ष एवोक्तः । ननूभयथापि माला दृष्टत्यादौ समुदायादावन्तत्वप्रयुक्तः सुः स्यात्ततश्चैकपद्यैकस्वर्ययोरापत्तिः । एकवाक्यतया विधिरिति पक्षेपि पचतिकल्पमित्यादिसिद्धयएकवचनमुत्सर्ग:इत्यस्यावश्याश्रयणीयत्वादिति चेन्नाड्याग्रहणस्यान्यार्थतया यथा कथंचित्पातिपदिकग्रहणे लिङ्गविशिष्टग्रहणेन ड्यावन्त: त्वात्सुबुत्पत्तेश्च वक्ष्यमाणत्वात् । इह च समुदायस्याप्रातिपदिकत्वात् । अर्थवत्समुदायानां समासग्रहणं नियमार्थमिति हि स्थास्यति । न चैवमपि कदा चित्कारीशब्दाड्ढक् स्यादेवेति वाच्यम् । एकाद्विर्वचनन्यायेन समुदायादेवोत्पत्तेः । कुम्भेनैकाथीभूतस्य निष्कृष्यापत्येन योग इति वक्तुमशक्यत्वाच्च । किइच मूत्रमारभमाणस्याप्येषैव गतिः। औपगवीत्यादाविव केवलात्कारशब्दादपि कदाचिन्ङीप्प्रसंगेन कौंभकारये पाक्षिकदोषस्य त्वत्पक्षेपि तुल्यत्वात् । स्यादेतत् । अक्रियमाणेस्मिन्सूत्रे कुम्भकारीत्यत्र ङीवेव न स्यात् । कुम्भेनैकार्थीभूतस्याणंतस्य स्त्रीत्वेनायोगात् । यस्य च स्त्रीत्वेन योगो विशिष्टस्य, न तद
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy