SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १ पा. ६ आ. शब्दकौस्तुभः । २०३ वः । सणवं तु रूपमसाध्वेव । निपातनेन णत्वशास्त्रस्य बाधित तत्वात् । अत एव शाश्वत्क इत्याचप्यसाध्वेव । येषां च विरोधः शाश्वतिक इति निपातनेनेसुसुक्तान्तादित्यस्य बाधितत्वात् । नन्वेवमपरस्पराः क्रियासातत्यइति निपातनेन सन्ततशब्दो बाध्येतेति चेन्न । तत्र सातत्यइत्यनेनैकदेशानुमतिद्वारा लुम्पेदवश्यमः कृत्य इति पूर्वाचार्य्यपठितस्य श्लोकस्यैव ज्ञापनात् । नन्वेवमपि पुराणमोक्तेषु ब्राह्मणकल्पेष्विति पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्नोति । सत्यम् । पृषोदरादिषु पुरातनशब्दस्य पाठो बोद्धव्यः । आगमशास्त्रस्याव्ययाटिलोपस्य चानि त्यतामात्रं पुराणति निर्देशेन ज्ञाप्यतइति तु तत्त्वम् । तदेवं बाधकान्येव निपातनानीति भाष्ये स्थितम् । यद्वा । नेदं संज्ञासूत्रम्, किन्तु गणशुद्धिमात्रफलकम् । यानि सर्वनामानि तान्येव सर्वादीनि न त्वितराण्यपीति व्याख्यानात् । यथा तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोगिते सूत्रे कुत्सनाभीक्ष्ण्ययोरिति योगं विभज्य गोत्रादीनीत्यनुवत्यैतयोरर्थयोर्यानि वर्तन्ते तान्येव गो. वादीनि इति गणशुद्धिपरतया व्याख्यास्यते तेन चनचिदिवगोत्रादितद्धिताम्रडितेष्वगतेः कुत्सने च सुप्यगोत्रादाविति सूअयोरपि विशिष्टार्थानामेव गोत्रादीनां ग्रहणं तथेहापि । ननूक्तरीत्या त्यदादनिाम इत्याद्यन्तर्गणकार्य सिद्धयतु सर्वनाम्नः स्मै इत्यादिकं तु कृत्स्नसकलादिशब्दष्वतिव्याप्तं स्यादिति चेन । गणपाठसामर्थ्यात्तत्र पठितानामेव ग्रहणात् । एतावानेव हि भेदः । यत्पूर्वोक्त पक्षे संज्ञा विधेया गणशुद्धिस्त्वार्थिकी आस्मिस्तु पक्षेगणशुद्धिःशाब्दी कृत्स्नादिव्यावृत्तिस्त्वदिति।अथवोभयमनेन क्रियते पाठशुद्धिः संज्ञा च ।तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणात् । तत्र सहविवक्षा विनापि वाचनिक एकशेषः । आकृतिप
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy