________________
२०१
१ पा. ६ आ. शब्दकौस्तुभः । मादेव इत्यादय इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । एतेन कतन्तेभ्यः कण्वादिभ्य इत्युभयत्रापि शकल शब्दसंग्रहार्थ यथा तत्पुरुषबहुव्रीह्योरेकशेष इति चतुर्थे वक्ष्यते । तथेहापि नपुंसकमनपुंसकेनेति वा स्वरभिन्नानां यस्योत्तरः स्वरविधिः स शिष्यतइति वा तत्पुरुषबहुव्रीह्योः सह विवक्षायां बहुव्रीहेः शेष इति परास्तम् । तद्गुणसंविज्ञानबहुव्रीहिणैव सर्वशब्दस्यापि संग्रहे सिद्ध एकशेषाश्रयणस्य गौरवपराहतत्वात् । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थ सर्वेषां नामानीति । तत्सामर्थ्याच्च सवार्थाभिधानसामर्थ्य विशिष्टानामेव संज्ञित्वमनुमीयते । तथा च तथाभूतानां गणे पाठस्यावश्यकतया प्रकरांतरजुषां च पाठे प्रमाणाभावादेव विशेषे ऽवस्थितानां संज्ञानामुपसर्जनानां च सवादित्वमेव नास्ति तेन तेषां गणकार्य संज्ञाप्रयुक्तकार्य चेत्युभयमपि न भवति । गणकार्य यथा त्यदादीनामः । तद् नाम कश्चित् । अतिक्रान्तस्तमतितत् । तथा ऽड्डतरादिभ्यः । अन्यमतिक्रांतमत्यन्यम् । अतिकतरम् । संज्ञाप्रयुक्तं यथा, सर्वनाम्नः स्मै । अतिसर्वाय । तदेतदभिप्रेत्योक्तं वार्तिककृता,संज्ञोपसर्जनमतिषेधः पाठात्पर्युदासः पठितानां संज्ञाकरणमिति। तस्मात्मसिद्धेन प्रवृत्तिनिमित्वेन प्रयुक्त इतरं प्रत्यनुपसर्जनीभूत एवेह संज्ञीति स्थितम् । यत्तु स्वरूपमात्राश्रयं कार्यं न तु गणपाठं संज्ञा वापेक्षते । यथा युष्मदस्मद्भया ङसोशित्यादि, तदुपसर्जनत्वपि भवत्येवेत्यवधेयम् । न चैवं युष्मद्युपपदइत्यादावपि त्वमादिप्रसङ्गः। लोकप्रसिद्धार्थपरतायामेव तत्मवृत्तेः । अभिव्यक्तपदार्था यइति न्यायात् । तदन्तग्रहणमत्र बोद्धव्यम् । द्वंद्वेचेति ज्ञापकात् । तच तत्रैव वक्ष्यते । प्रयोजनं सर्वनामाव्ययसंज्ञायामिति वार्तिकवचनाच । तेन परमसर्वतः परमसर्वत्र परमसर्वके इत्यत्र समस्तात्त