________________
१९६
शब्दकौस्तुभः ।
[ १ अ०
ति । अष्टाभ्य इति बहुवचननिर्देशात् । अन्यथा हि कृतात्वानुकरणेप्येकवचनेनैव निर्दिशेत् । अष्टा औशिति अष्ट इति वा । स्पष्टं चैव सूत्रे भाष्यकैयटयोः । तथा चौश्त्वविधौ कृतात्वनिर्देश लेनानुमीयमानमात्वमपि प्राधान्यएव स्यान्न तु गौणतायामिति तदंशेप्यनुपपत्तिसाम्यात् । तस्माद, हलीत्युभयशेषश्चेन्न स्यादात्वं प्रियाष्टनः । टाडेङसिङसोसाम्सु तथैवौजसमौट्छसि । प्रागुक्तेषु तु पक्षेषु भवेदात्वममीष्वपि । फलभेदे महत्येवं कथं पक्षविकल्पनम् । अत्रोच्यते । प्रियाष्टन्शब्दस्याजादावात्वमनिष्टमेव । हलीत्युभयोः शेषस्य भाष्यएव सिद्धान्तितत्वात् । तथा सत्यौजसोः क्रमेणं प्रियाष्टानां प्रियाष्टान इत्येव रूपं स्यान्न तु प्रियाष्टौ प्रियाष्टा इत्यपीत्याशंक्य यथालक्षणमप्रयुक्ते इत्यभिहितत्वाच्च । अत एव यथालक्षणमिति प्रतीकमुपादाय न भवत्येवात्रात्वमित्यर्थ इति कैयटो ऽव्याख्यत् । एवं स्थिते प्राचीनाः पक्षा अपरितोषग्रस्ता एव व्यवस्थितविभाया गौणतायामजादिष्वात्वं न भवतीत्याशयेन वा योज्याः । उदार भाष्य कैयप्रामाण्यात् । तस्मात्प्रियानः सर्वेषु वचनेषु राजन्शब्दसाधारणं रूपं हलादौ तु हाहाशब्दसाधारणमपरं रूपम् । औश्नुटोस्तु प्राप्तिरेव नास्तीति प्रामाणि - णिकः पन्थाः । अत एव सर्वादीनि सर्वनामानीति सूत्रे हरदत्तेन गौणत्वऔन भवतीति स्पष्टमेवाभिहितम् । अत एवा - टाभ्य औशिति सूत्रे तदंतग्रहणमत्रेष्यते । परमाष्टावित्युक्त्वा प्रियाष्टान इत्यत्रात्वस्याभावादौश्न भवतीति का शिका संगच्छते । अत एव चाष्टन आविभक्ताविति सूत्रे तदन्तविधिश्वात्रेष्यते । प्रिया अष्टौ यस्य प्रियाष्टावित्यपि यथा स्यादिति काशिकाग्रंथोपि सङ्गच्छते । इलादावात्वस्य निर्वाधत्वात् । हरदतस्त्वष्टा