________________
१९४ शब्दकौस्तुभः। [१ अ० त्वं बाधित्वाघृतादिपाठादन्तोदात्तोऽष्टनशब्दःसाधितः।तस्माद्भिस्यष्टभिरष्टाभिरिति रूपद्वयं तत्रात्वाभावे मध्योदात्तमात्वपक्षे त्वन्तोदात्तमिति सिद्धान्तः । तत्रषतिचतुभ्यों हलादिरिति सूत्रेण षण्णां षड्भिरित्यादाविव विभक्तेरुदात्तत्वं प्राप्तं तदाधित्वा झल्युपोत्तममिति प्राप्त पत्रिचतुर्यो या झलादिविभक्तिस्तदन्ने पदे उपोत्तममुदात्तं भवतीति हि तस्यार्थः । तद्बाधनायाष्टनो दीर्घादित्यारभ्यते । दीर्घान्तादष्टनः परा ऽसर्वनामस्थानविभक्तिरुदात्ता भवतीति सूत्रार्थः । तत्र यद्यात्वपक्षे षट्संज्ञा न स्यातर्हि सावकाशोष्टनः स्वरः परत्वादात्वाभावपक्षे झल्युपोत्तममिति षट्स्वरेण वाषिष्यतइति किं दीर्घग्रहणेन । कृतात्वस्यापि षट् संज्ञायां सत्यां तु षट्स्वरस्याष्टनः स्वरोपवादः संपद्यते । न चाष्टनः स्वरः शासि सावकाश इति वाच्यम् । तत्रैकादेश उदात्तेनोदात्तइति सूत्रेणैव गतार्थत्वात् । अष्टनशब्दोन्तोदात्त इति समनन्तरमेवोक्तत्वात् । तेन दीर्घपक्षइव तदभावपक्षेपि विभक्तेरुदात्तता स्यादिति तद्वयावृत्त्यर्थ क्रियमाणं दीर्घग्रहणं सार्थकमेव । तस्माद्दीर्घग्रहणेनात्वपक्षेपि षसंज्ञा ज्ञाप्यतइति स्थितम् । न चैवं दीर्घग्रहणस्यात्वविकल्पज्ञापकत्वं न स्यादिति वाच्यम् । उभयज्ञापकत्वसम्भवात् । न ह्येकनैकमेव ज्ञाप्यतइति नियमः । यावता विनानुपपत्तिस्तावतो ज्ञाप्यत्वात् । तच्चैकमनेकं वेत्य. न्यदेतत् । प्रकृते चोभयं विना दीर्घग्रहणवैयानुद्धारादिति दिक् । यदि तु ष्णाः षकारनकाराकारा अन्ते यस्याः सा ष्णान्तेति प्रकृतसूत्रएवाकारोपि पश्लिष्येत तदा द्वाभ्यामित्यत्र प. त्रिचतुर्यो हलादिरिति विभक्तेरुदात्तत्वं स्यात् । आद्वाभ्यां हरिभ्यामिन्द्रयाहीत्यादावायुदात्तमेव तु द्वाभ्यामितिपदं पठ्यते त‘स्मादिहाकारप्रश्लेषो न वर्णनीयः किन्तूक्तप्रकार एवादर्तव्य इ.