________________
१९२ शब्दकौस्तुभः । १० खे सति सर्वथा संख्यामप्रतिपादयतोरपि संख्याकार्यकल्पनस्य गौरवपरास्तत्वात् । भूर्यादीनां त्वनियतसंख्यावाचिना ग्रहणं न भवति नियतसंख्यावाचिनां प. वादीनामेव लोके संख्याशब्दत्वेन प्रसिद्धतरत्वात् । प्रसि. दापसिद्धयोः प्रसिद्धग्रहणस्य न्याय्यत्वात् । नन्वेवमपि बहुगणयोरिव पूगसंघादीनामपि धा शस् कृत्वसुजादिसंख्याकार्यप्रसङ्गः । न च बहुगणयोः सामान्यापेक्षं ज्ञापकं पूगादीनां तु डद्विषयकमेवेति वाच्यम् । अनुपपत्तेः । समानत्वेन एकसूत्रोपात्त
वेन च वैषम्ये बीजाभावादिति चेत् । मैवम् । लक्ष्यानुरोधेन कचित्सामान्यापेक्षं कचिद्विशेषापेक्षं ज्ञापकमित्याश्रयणात्तदनुरोधेन वैरूप्यस्य सोढव्यत्वादिति दिक् । इमां कुसृष्टिमसहमानेनैव सूत्रकृता सूत्रमिदं प्रणीतमिति तु परमार्थः । अत्र वार्तिकानि । अध्यर्द्धग्रहणं च समासकन्विध्यर्थम् । अनाधिकमध्यर्धम् । एकदेशवाचकोयमर्द्धशब्दः । तस्याधिशब्देन समासे कृते यौगिकार्थः प्रतीयते न संख्येति वार्तिकारंभोऽध्यर्दैन शूर्पण क्री तमद्धयर्द्धशूर्प दिसंख्यइत्यनुवर्त्तमाने तद्धितार्थेति समासः ततः शूर्पादअन्यतरस्यामित्यत्रष्ठजो वा अध्यर्द्धपूर्वेति लुक् । अध्यर्द्धन क्रीतमध्यर्द्धकम् । संख्याया अतिशदन्तायाः कनिति कन् । इह समासविध्यर्थमिति संबंधसामान्ये पष्ठी । समासे विधीयमाने समासनिमित्ते वान्यस्मिन्कार्ये विधीयमान इत्यर्थः । तेन द्विगुनिमितो लुगपि लभ्यते । तथाचाध्यर्द्धपूर्वेति सूत्रेऽध्यर्द्धग्रहणं न कर्त्तव्यं भवति । तदुक्तं,लुकि चाग्रहणमिति । अध्यर्द्धपूर्वपदश्च पूरणप्रत्ययान्तः । संख्येत्यनुवर्तते । पूरणप्रत्ययान्त इत्यस्य पूरणप्रत्ययान्तोत्तरपद इत्यर्थः। समासकविध्यर्थमित्येव । अर्द्ध पञ्चमं येषामिति बहुव्रीहिः । अर्द्ध