________________
१७६
शब्दकौस्तुभः । [१ अ. तथा च शाकल्यभिन्नमते न प्रगृह्यतति प्रथमसूत्रार्थः । उत्तरसूत्रे च प्रगृह्यस्योत्र इत्येतावतैव शाकल्ये लब्धे पुनः शाकल्यानुत्येतरेषामपि मते पाक्षिकः प्रगृह्योस्तीत्यनुमीयते । तेन उ इति रूपं सिद्धम् । अथ वोत्तरसूत्रे पुनः शाकल्यानुवृत्तिसामाच्छब्दाधिकाराश्रयणेन शकलस्यैव ऋषेरपत्यान्तरं गृह्यते । अस्मिच पक्षे प्रगृह्यस्योत्र इत्यनुवादसामर्थ्यादेव प्रगृह्यतापि लभ्यते यथा ढकि लोप इत्यनुवादसामर्थ्याडगिति दिक् । आदेशश्चायमनुनासिक इति निर्देशादेव व्यक्तम् । तथा च बव्हृचमातिशाख्यमुकारश्चेति करणेन युक्तो रक्तो पृक्तो द्राघितः शाकलेनेति । रक्तसंज्ञोनुनासिक इति च । अत एव यदेतनूँ इति पदकाराः पठन्तीत्यनुकरणे यरोनुनासिकेनुनासिको वेत्येष विधि: प्रवर्तते ॥ - ईदूतौ च सप्तम्यर्थे । शाकल्यस्येताविति निवृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यं स्यात् । अध्यस्यां मामकीतनू, मामक्यां तन्वामिति प्राप्ते सुपांसुलुगिति लुप्तसप्तमीकावेतौ । मामकी इति तनू इतीति पदकाले कार्योदाहरणे बोध्ये। सोमो गौरी अधिश्रित इति संहितायामप्युदाहरणम् । ईदूता. विति किम् । प्रियःमूर्ये पियो अग्ना भवाति । अग्निशब्दात्परस्याः सप्तम्या डाआदेशः पदकारैः प्रगृह्येष्वितिशब्दप्रयोगस्य नियमितत्वेनेहापि पदकाले इतिशब्दप्रयोगप्रसंग इति प्रत्यु. दाहरणमिदम् । सप्तमीग्रहणं किम् । धीती मती सुष्टुती। धीत्या मत्या सुष्टुत्येति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः ततो ऽकःसवर्णे दीर्घ इत्येकादेशः । न विह सुपो लुक् ह्रस्वश्रवणापत्तेः । अर्थग्रहणं किम् । वाप्यामश्वो वाप्यश्वः । नद्यामातिर्नयातिः, संज्ञायामिति सप्तमीसमासः । ननु सप्तम्यर्थोपीहा