________________
१७४
शब्दकौस्तुमः । [१ अ० पूर्वसूत्रे ऽनाङिति पर्युदासादाङ्सदृशाः प्रतिपदघटिता एव निपाता गृह्यन्ते । इहाप्याधिकारणानाङ्ग्रहणानुवृत्या वा तथैवेति सर्व सुस्थम् । तथा च सर्वादिसूत्रे अकारात्कारौ अनुपसर्जनत्के सत्येव भवत इति प्रघट्टके तदोः सः साविति सत्वं तह्मविशोषितत्वागौणतायामपि स्यादित्याशक्य त्यदादीनाम इत्यत्रानुपसजनादिति परिभाषयानुपसर्जनानामेव ग्रहणे सिद्ध तथाभूतानामेव सत्वविधावनुवर्तनान्न कश्चिद्दोष इति समाधत्त कैयटः ॥ ___ सम्बुद्धौ शाकल्यस्येतावनाः।। ऋषिर्वेदः । तदुक्तमृषिणेत्या. दौ तथा दर्शनात् । संम्बुद्धिनिमित्तक ओकारोऽवैदिके इतौ परे प्रगृह्यो वा स्यात् । विष्णो इति विष्णविति । संम्बुद्धाविति किं गवित्ययमाहेति वृत्तिकारः । एतनिष्कर्षश्च पूर्वसूत्रे उक्त एव । अनार्षे किम् । ब्रह्मवंधवित्यब्रवीत् । इताविति किम् । पटोत्र ॥
उमः ॥ उब इतौ प्रगृह्यसंज्ञा वा स्यात् । उ इति, विति।। ... ॐ॥ उब इत्यनुवर्तते शाकल्यस्येति प्रगृह्यामिति च । प्रगृह्यस्य उब इतौ परे ॐ आदेशो वा स्यात् दीर्घोनुनासिकश्च ऊँ इति । इह यद्येको योगः स्यात् उत्र ॐ इति, तदादेशे विकल्पिते रूपद्वयमेव स्यात् । ॐ इति, उ इति । अतो योगं विभज्य प्रगृह्यसंज्ञापि विकल्पिता । एवमपि ऊँ इति द्वितीयसूत्रे यदि प्रगृह्यग्रहणं शाकल्यग्रहणं चेत्युभयमपि नानुवर्तत तदा उमात्रस्य नित्यमुंभावविधानात्प्रगृह्यस्येवाप्रगृह्यस्याप्यादेशः स्यात् । तत्र प्रगृह्यस्यादेशे कृते स्थानिवद्भावेन प्रगृह्यत्वात् ऊँइतीति रूपं सिद्धम् । न चानविधाविति प्रतिषेधः। उब इति समुदायरूपेणाश्रयणात् । तथा चेटईटीति सूत्रे इट इति समुदायरूपाश्रयणादग्रहीदित्यत्र च ग्रहोलिटीति दीर्घस्य स्थानिवद्भावमाश्रित्य सिज्लोपः सिद्धयाति स्थानिवत्सूत्रे वक्ष्यते । अप्रगृह्यस्य त्वादे