________________
१पा. ५ आ. शब्दकौस्तुभः।
१७३ न्त्यम् । वाक्यसंस्कारपक्षे वृद्धयात्वप्रवृत्तितः प्रागेव गौणार्थावगतेः। यत्तु कारकाणां क्रिययैव श्रोतःसम्बन्धस्तत एकक्रियावशीकृतानामरुणैकहायनीन्यायेन पाठिकः परस्परावच्छेदः । तथा च गामानयेत्यन्वयवेलायां न गौणार्थता किन्तु वाहीकेन सह पाठिकावच्छेदवेलायां, न चान्तरङ्गत्वेन प्रवृत्तः पदसंस्कारो बहिरङ्गगौणत्वातीतावपि निवर्त्ततइति, तदपि न।तावतापि ब्रूते पाठयेति क्रियान्वयायैव गौणताया आश्रयणीयत्वात् ।कटोपि कर्म भीष्मादयोपीति पक्षे कथञ्चिदुक्तिसम्भवेपि सामानाधिकरण्याद्भीष्मादेद्वितीयेत्येवं रूपे भाष्योक्तपक्षान्तरे त्वदुक्तन्यायानवताराच्च। श्वाशुरिरित्यत्रेबोप्यभावापत्तेश्च, शब्दप्रयांका वाहीकनिष्ठस्यैव कमत्वादेविवक्षितत्वाच्च । तस्माद्वर्णाश्रयत्वाद्धयात्वे इत्येव तत्वं न तु प्रातिपदिककार्यत्वादिति । अत एव चैकाच्च प्राचामित्यादौ प्रातिपदिककार्यत्वेपि न स्मायादायः । विशिष्टरूपपुरस्कारेणैव सर्वनामसंज्ञाविधानात् । अभिव्यक्तपदार्थायइत्यपि गौणमुख्यन्यायसिद्धार्थकथनपरं प्रसिद्धापसिद्धत्वे एव हि मुख्यत्वगौणत्वे इत्यन्यत्र विस्तरः । अत एव सर्वादिसूत्रे संज्ञोपसजनप्रतिषेध इति वार्तिकं प्रत्याचक्षाणो हरदत्त आह । संज्ञाप्रतिषेधस्तावन्न वक्तव्यः । अभिव्यक्तपदार्थायइत्येव सिद्धत्वादिति । यत्तु तत्र कैयटो वक्ष्यति । प्रसिद्धयप्रसिद्धिवशात्संभवन्नपि गौणमुख्यन्यायो नेहोक्तः । पदकार्येष्वयं न तु प्रातिपदिककार्येष्वित्योत्सूत्रे उक्तत्वादिति । तदभ्युच्चयमात्रम् । युष्मदस्मादोः स्वरूपमात्राश्रयाणां कार्याणामुपसर्जनतायामिव संज्ञायां प्रवृत्त्यापत्तेः । युष्मयुपपदे अस्मद्युत्तम इत्यादावपि तदापत्तेश्वेति दिक् । तदेवमदो भवद्गोभवदित्यादौ ओदिति प्रगृह्यसंज्ञा ऽव्ययत्वादिवदुर्गारोत पूर्वपक्षः पर्यवसन्नः । अत्रोच्यते ।