________________
१७० शब्दकौस्तुभः। [१ अ० त्ययमाहेत्युदाहरन्तो वृत्तिकारा अपि प्रत्युक्ताः । तस्मादिह देवोसीत्यादिकमेव प्रत्युदाहरणं बोध्यम् । न चैङः पदान्तादित्यारम्भसामर्थ्यादेव तसिद्धिः । हरेव गच्छेत्यादौ चरितार्थत्वात् । न चैङ्ग्रहणसामर्थ्यम् । ङसिङसोश्चेत्युत्तरार्थत्वात्। उत्तरसूत्रे तु सम्बुद्धिग्रहणाभावे आहो इतीत्यादावपि परत्वाद्विकल्पापत्तिः। पूर्वसूत्रस्याहो ईशा इत्यादावुत्तरस्य तु विष्णो इतीत्यादौ लब्धावकाशतया विप्रतिषेधसम्भवात् । न चेह ओ. दन्तस्य कार्यितयोत्तरत्र तु विशेष्यासन्निधानेन तदन्तविधि. विरहादोकारमात्रस्य कार्यितया भिन्नविषयकत्वे कथं विप्रतिषेध इति वाच्यम् । त्रपूणामित्यादौ प्रकृतिप्रत्ययावयवयोर्नम्नुटो. रिवहापि फलविरोधेन विषयभेदेपि विप्रतिषेधसम्भवात् । अर्थाधिकारपक्षे उत्तरसूत्रेप्योकारान्तस्य संज्ञित्वाच्च । शब्दाधिकारपक्षेपीकोझलित्यत्र सनाक्षिप्तस्य धातोरिकाविशेषणवादहापि संम्बुध्याक्षिप्तायाः प्रकृतरोकारेण विशेषणे तदन्तविधिसम्भवाच्च। तस्मात्सूत्रद्वयपि गवित्ययमाहेति प्रत्युदाहरणं नेति स्थितम् । प्रकृतिभावे पदान्तग्रहणं न सम्बध्यतइत्याशयेन तु वृत्तिग्रन्थो योज्यः । अस्मिंश्च पक्षे मण्डूकप्लुतिन्यायेनेको सवर्णइत्यत्र पदान्तग्रहणं सम्बन्धनीयमेव । अन्यथा गौयौँ गौर्य इत्यादावतिप्रसक्तेरिति दिक् । स्यादेतत् । निपातसमुदाया एते । आह उ आहो उत आह उताहो इत्यादि । ततशादिवद्भावान्निपातएकाजित्यनेनैव सिद्धा संज्ञा । न चैवमाहो इतीत्यादिषु ऊँ इत्यस्य प्रसङ्गः । निरनुबन्धकोयमुकारः न तूञ् इति समाधानात् । अत एवोत्र इति सूत्रे अकारोच्चारणमपि सार्थकम् । अत एव चोज ॐ इत्यत्र भाष्यकृतोक्तम् । द्वावुकाराविमौ । एकोननुबन्धकः । अपरः सानुबन्धक इति। न चैवमपि आउओ