________________
१ पा. ५ आ. शब्दकौस्तुभः ।। १६९ तथा स्मृतेः सूचक आकारः प्रयुज्यते । ततः स्मृतोर्थो निर्दिश्यते। आ एवलितदिति । अत्र च वाक्यस्मरणयोरङिदित्यत्रैव तात्पर्यम् । अतो वाक्यस्मरणाभ्यामन्यत्रेषदर्थायभावेपि उित्वं बोध्यम् । तेनामेन्यस्य रजसो यदभ्रआँ अपो वृणानेत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्त्वेनाङोनुनासिकश्छन्दसीति प्रवर्ततइति षष्ठे हरदत्तादयः । युक्तञ्चैतत् । ङिदउिन्दोरन्यतरलक्षणमात्रेणादुभयाववेकलाभे तत्रापि लाघवादडिल्लक्षणे तात्पर्यमाश्रित्य भागान्तरस्यावयुत्यानुवादरूपत्वात् ॥ __ ओत् ॥ ओदन्तो निपातःप्रगृह्यसंज्ञः स्यात् । आहोइति उताहो इति ।निपात इति किम् । देवोसि, वषट्तेविष्णवासआ। वायवायाहि । विष्णोव । यत्तु गवित्ययमाहेत्येतदेव निपातग्रहणस्य व्यावर्त्यमिति । तन्न । प्रगृह्यसंज्ञायां सत्यामाप क्षत्यभावात् । न चैवं प्रकृतिभावापत्तिः । प्रकृतिभावविधौ पदान्ताधिकारात् । न चायं पदान्तो भवत्येवेति भ्रमितव्यम् । अनुकार्यानुकरणयोरभेदविवक्षयार्थवत्वाभावेनाप्रातिपदिकत्वाद्विभक्तेरनुत्पत्तावेवैतद्रूपाभ्युपगमात् । अन्यथा विभाक्तिश्रवणापत्तेः । न चैवमपदस्य प्रयोगासङ्गतिरिति वाच्यम् । अपदन्न प्रयुञ्जीतेत्युद्घोषस्य अपरिनिष्ठितं न प्रयुञ्जीतेत्येवंपरत्वात् । तस्य च सुप्तिादिविषयकतत्तद्विधिशास्त्रमूलकत्वात् । इह तूक्तरीत्या सुविभक्तेरप्यप्राप्तया गोइति स्वरूपस्यैव परिनिष्ठितत्वात् । अत एवेह लोपः शाकल्यस्यत्यपि न प्रवर्तते । कथं तर्हि पूर्वसूत्रे शेर्थवद्ग्रहणादिति वार्तिके एङः पदान्तादिति पूर्वरूपं कृतमिति चेत् । तत्रानुकार्यानुकरणयोर्भदं विवक्षित्वा विभक्तिं च कृत्वा शेष्वर्थवान् शेर्थवानिति समासेन सुपो लुक कृत्वा व्याख्यानात् । एतेनोत्तरसूत्रे सम्बुद्धाविति किं गवि
२२