________________
१६६
शब्दकौस्तुभः । [१ अ. रायः सुदुधास्त्वे ह्यश्वा इत्यादीनामपि पदपाठकाले उदाहरणत्वं बोध्यम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् । तेनेह न । काशे कुशे वंशे हरिशे बभ्शे । हरिवआभ्यां लोमादित्त्वाच्छप्रत्ययः । ततः सप्तम्येकवचनम् ।।
निपातएकाजनाङ् ॥ एकोनिपात आभिन्नः प्र. गृधः स्यात् अनिषेधाधिक्षेपयोः । अ अवयं, इ विस्मये, इ इ. न्द्रः, उ जुगुप्सासंतापावाप्यर्येषु । उ उमेशः । एकाजिति क मधारयः वर्तिपदार्थप्राधान्येनान्तरंगत्वात् । व्याहरति मृग इ. त्यादिनिर्देशाच्च । तेनेह न । प्रेदं ब्रह्मत्रतूर्येष्वाविथ । प्रेद्ध इत्यादि । स्यादेतत् । यद्ययं कर्मधारयस्तार्ह एकग्रहणं व्यर्थम् । निपातो योच् इत्येतावतैवाभिमतसिद्धेः । न च विपरीतविशेषण विशेष्यभावेनाजंतो यो निपात इत्यर्थः स्याद्विशेषणेन तदन्तविधेरिति वाच्यम् । तथासति व्यावल्लाभेन विशेषणवैयापत्तेः। न च हलन्तं व्यावयम् । तस्य संज्ञायां सत्यामपि बाधकाभावात् । न च पुरोस्तीत्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावाद्रोरुत्वं न स्यादिति वाच्यम् । प्रगृह्यसंज्ञां प्रति रुत्वस्यासिद्धतया दोषाभावात् । न च सान्तस्य कृता प्रगृह्यसंज्ञा एकदेशविकृतस्यानन्यतया रेफान्तस्यापि स्यादेवेति प्रकृतिभावप्रसङ्गस्दवस्थ एवोति वाच्यम् । प्रगृह्यसंज्ञा प्रतीव प्रकृतिभावं प्रत्यपि रुत्वरासिद्धत्वात् । सकारान्तस्य तु न किंचिदपि सिद्धकांडस्थं प्राप्नोति प्रकृतिभावेन व्यावत्येत । तस्मादचा निपातस्य विशेपणेअजग्रहण यर्थमेव स्यादिति सुष्टूक्तम् । नन्वजन्तस्यैव यथा स्यादमात्रस्य मभूदित्येवमर्थ विशेषणं किन्न स्यादिति चेन्न । व्यपदेशिवद्भावेन स्याप्यजन्तत्वानपायात् । विशेषणसामर्थ्याट्यपदेशिवद्भावो न वर्ततइति चेन्न । तदन्तविधिपरित्यागे