________________
१ पा. ५ आ. शब्दकौस्तुमः । या गुणो लभ्यते । नाजानन्तर्यइति निषेधात् । अत एवाचः परस्मिन्निति सूत्रे भाष्यद्वक्ष्यति । आरभ्यमाणे नि. त्योसौ परश्चासौ व्यवस्थया । युगपत्सम्भवो नास्ति पहिरजेण सिद्धयतीति ॥ एतच्च तत्रच स्फुटीकरिष्यते । अत एवोक्तं वार्तिककृता, शचङन्तस्यान्तरङ्गालक्षणत्वादिति । धियति अदु. द्रुवदित्यादि च तत्रोदात्दृतम् । ज्ञापकं चात्र ओमाङोश्चेत्याग्रहणम् । तद्धि खट्वा आ ऊढेत्यत्र परमपि सवर्णदीर्घ बाधित्वा धातूपसर्गयोः कार्यमन्तरङ्गमित्यन्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ सत्यां पररूपं यथा स्यादिति क्रियते । एतच्च सम्पसारणाचेति सूत्रे भाष्ये स्पष्टम् । कथं तार्ह वार्तिककृतोक्तं विप्रतिषेधावति । सत्यम् । अत एवापरितोषाभाष्यकारेणाथघेति पक्षान्तरमाश्रितमिति दिक् । मात्किम् । अमुकेत्र । नविह सूत्रे ईदूतावेवानुवर्तितौ नत्वेकारः। सत्यम् । सति मादहणे एकारो नानुवर्तते । अदसो मात् परस्य तस्यासम्भवात् । अन्यथा त्वनुवत्त । एकदेशानुवृत्तिस्तु दुर्ज्ञाना । तस्मादेकाराननुवृत्तितात्पर्यग्राहकफलकं माद्रहणमिति स्थितम् । अत्रेदं चिन्त्यम् । ईदूतौ सप्तम्यर्थे प्रगृह्यौ, अदसः, एच्च द्विवचनमित्येव कुतो न मूत्रितम् । एवं हि पूर्वसूत्रस्थमीद्ग्रहणं प्रकृतसूत्रे माद्ग्रहणं च न कर्त्तव्यमिति महल्लाघवम् । एकदेशानुवृत्तिश्च नाश्रयणीया भवतीति ॥
शे ॥ अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती । चतुर्थीबछुवचनस्य स्थाने सुपां सुलुगिति सूत्रेण शेआदेशः । शित्वात्सर्वादशः शेषे लोपः । न युष्मे वाजवन्धवः । युष्मास्वित्यर्थः । अत्र पदपाठकाले युष्मे इत्युदाहरणं बोध्यम् । संहितायान्त्वच्परत्वाभावेन सत्यसति वा प्रगृत्यत्वे विशेषालाभात् । एवं त्वे