________________
१६४
शब्दकौस्तुभः ।
[ १ अ०
त्यपि । ततश्चामी आसतइत्यत्रायादेशप्रसङ्गः । अमू आसातइत्यत्र पुंस्यात्रादेशः । अमी अत्रेत्येङः पदान्तादतीत्येकादेशप्रसङ्गश्चं । न च संज्ञां प्रत्येव सिद्धत्वे वचनानर्थक्यं स्यादिति वाच्यम् । अनुनासिकपर्युदासेन चरितार्थत्वात् । अत्रोच्यते । यद्यनुनासिकपर्युदासमात्रं प्रयोजनं स्यात्तर्हि संज्ञासूत्रं न प्रणयेत् । अणोप्रगृह्यस्यानुनासिकः, अदसो नेत्येव ब्रूयात् । असौ अमुके अमुकाभ्यामित्यादौ तु सिद्धान्तीप न भवत्यनुनासिकः । अनत्वादनवसानत्वाच्च । अतस्तत्र माद्रहणमीदृद्धहणं वा न कर्त्तव्यम् । न चैवं हे अमुक इत्यत्रापि निषेधापतिः | त्यदादीनां सम्बोधन विभक्तिविरहस्यौत्सर्गिकत्वात् । अतः संज्ञारम्भसामर्थ्यात्प्रकृतिभावार्थत्वमप्यस्य विज्ञायते । तलाच्चायादिविरहोपि सिद्धयति । प्रकृतिभावस्यापवादरूप - तयोपसञ्जातनिमित्तोप्युत्सर्ग उपजनिष्यमाणनिमितेनाप्यपवादेन बाध्यतइति परिभाषावताराच्च । यत्तु संज्ञारम्भसामर्थ्यादयादी संज्ञां च प्रति मुत्वमीत्वयोः सिद्धत्वज्ञापनादयादीन् बाधित्वा परत्वान्मुत्वमीत्वेइति तन्न । अयाद्यभावस्य ज्ञापने लाघवात् । अर्थापत्तेर्हि साक्षादुपपादकविषयतौत्सर्गिकी । किचमुत्वत्वयोरेकपदाश्रयत्वेन बलीयस्त्वम् । अन्तरङ्गम्बलीय इति न्यायात् । तत्कथं विप्रतिषेधोपन्यासः । नाजानन्तर्य्यइति निषेधस्त्वसिद्धं बहिरङ्गमित्यस्यैव न तूदाहृतपरिभाषायाः । यद्यप्यसिद्धं बहिरङ्गमन्तरङ्गइत्यन्यैव गतार्थत्वादन्तरङ्गम्बलवदिति पृथक् परिभाषा न कर्त्तव्येति विप्रतिषेधे परमितिसूत्रे भा - व्यकृद्वक्ष्यति । तथाप्यभ्युच्चयमात्रं तत्, सापवादनिरपवादत्वाभ्यां फले विशेषात् । वृक्ष इहेत्यत्र हि सप्तम्येकवचनेन सह गुगोन्तरङ्गः । सवर्णदीर्घत्वं तु बहिरङ्गम् । न चेहासिद्धपरिभाष