________________
शब्द कौस्तुभः ।
[ १ अ०
यानुक्तत्वादप्रमाणमिदर्मिति कैयटादयः । एवं वदद्भिः समानन्यायतयाऽन्येषां मुनित्रयानुक्तानां वृत्तिकृन्मात्रोक्तानां तुरीयस्येष्टिः शंसिदुहिगुहिभ्यो वा क्रमेके छन्दसि भाषायां च अङ्गङ्गात्रकण्ठेभ्यस्त्विष्यत इत्यादीनामनादर्त्तव्य तोक्ता । मणीवोष्ट्रस्य लबेते इति तु इवार्थकेन वाशब्देन निर्वाह्यमित्याहुः । न्यासका - रस्तु सम्बुद्धौ शाकल्यस्येताविति शाकल्यग्रहणस्य सिंहावलोतिन्यायेनेह सम्बन्धाद्व्यवस्थितविभाषाश्रयणाच्चेदं लभ्यतइत्याह । के चित्विवार्थेयं वशब्दः प्रयुक्तो भीमो भीमसेन इतिवत् । कादंम्बखण्डितदलानिव पङ्कजानीत्यादिवच्चेत्याहुः । वस्तुतस्तुव
यथा तथैवैवं साम्यइत्यमरग्रन्थे ववेति पाठमाश्रित्य शात्रवं व वपुश इति कालिदासप्रयोगस्य तद्व्याख्यातृभिरुदाहरंणात्सर्वं सुस्थम् । युक्तश्चायमेव पाठः । प्रातिपदिकप्रक्रमे तद्धि। - तस्य वतेरननुगुणत्वात् । एतेन स्फुटोत्पलाभ्यामलिदम्पतीव विलोचनाभ्यां कुचकुड्मलाशया । निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलौ तरलौ विरेजतुरिति श्रीहर्षप्रयोगोपि गतार्थः ॥
अदसोमात् ।। अस्मात्पर।वीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णात्र आसाते । न चामू इत्युदाहरणं पूर्वसूत्रेण गतार्थमिति वाच्यम् । तस्मिन् कर्त्तव्ये मुत्वस्यासिद्धत्वात् । अदसोमादिति सूत्रं प्रति तु नासिद्धत्वम् । आरम्भसामर्थ्यात् । तथा च वार्तिकम् । आश्रयात्सिद्धत्वं च यथा रोरुत्वे इति । पुंवद्वचनमेवोदाहरणं स्त्रीनपुंसकयोर्द्विवचने तु मुत्वस्यासिद्धत्वेप्येकारान्तत्वात्पूर्वेणैव सिद्धा संज्ञा । ततश्च प्रकृतिभावोनुनासि कपदासश्च सिद्ध एवेत्यवधेयम् । यत्तु हरदत्तेने । क्तमणोप्रगृह्यस्येत्यत्रोपस्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वाल्लिङ्गत्रयेपि द्विवचनेनुनासिकपर्युदासः पूर्वेणैव सिद्धः ।
१६२