________________
१६० शब्दकौस्तुभः। [१० ति न तु स्थानिनम् । अन्यथा त्यादेशरूपे प्लुतः श्रयेत तदिह यथोद्देशेपि संज्ञापरिभाषे कथमिवेष्टसिद्धिः, कथं वा ग्रन्थेषु न पूर्वापरविरोध इति विपश्चितः प्रष्टव्या इति । अत्राः । ययपि द्विमात्रस्त्रिमाणापत्दृतस्तथापि पूर्वत्रासिद्धमिति शास्त्रासिद्धत्वबोधनान्त्रिमात्रेपि द्विमात्र एवायमिति बुद्धया प्रगृह्यसंज्ञा क्रियते । अत एवामुनेत्यत्र मुत्वे कृते तदुपजीवनेन नाभावे च कृते सुपि चेति दी| मुशब्दएव दशब्दोयमिति बुद्धया प्रामोति तत्परिहाराय तन्त्रावृत्त्याद्याश्रयणेन नाभावे कर्तव्ये कृते च सति मुभावो नासिद्ध इत्यष्टमे व्याख्यातम् । कृन्मेजन्तसूत्रे च सन्निपातपरिभाषया समाहितम् । न विह द्विमात्रे कृतां संज्ञा स्थानिवद्भावेन त्रिमात्रे आनयामः , येनानाविधाविति निषेधः शङ्कयत। न हि रजतभ्रमप्रयुक्ता प्रवृत्तिःशुक्तिं न गोचरयतीति युक्तम् । एतावानेव परे विशेषः रजतभ्रमो ऽनाहार्यःवर्तकः इह तु शास्त्रप्रामाण्यादाहायोरोपोपि तत्तच्छास्त्रप्रवृसावप्रवृत्तौ च नियामक इति । तदेतत्कय्यटेनैव स्फुटीकृतम् । यदाह शास्त्रासिद्धत्वाश्रयणाच्च प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रत्वबुद्धिः प्रवर्त्तते । तथा च वक्ष्यति, असिद्धवचनमुत्सर्गलक्षणभावार्थमादेशलक्षणप्रतिषेधार्थ चेति । षत्वसुकोरसिद्ध इत्येतत्सूत्रस्थं वार्तिकमिदम् । उत्सृज्यते निवर्त्यते आदेशेनेत्युत्सर्गः स्थानी स लक्षणं निमित्तं यस्य कार्यस्य तुगादेस्तस्य प्रवृत्त्यर्थमित्यर्थः । तथा चैकरूप्यार्थ सर्वत्र शास्त्रा. सिद्धत्वमेवेति भावः । एतेन यस्यानेन संज्ञा कृता न सोनु- नासिकविधौ स्थानीति प्रथमदूषणमुद्धृतम् । यदपि दण्डाढकं
सुश्लोकेतीत्यादावादेशः प्लुतः श्रूयेतेति । तदपि न । उक्तरीत्या तत्राप्यादेशेन प्लुतस्यैव निवृत्तेः । प्लुतो मया पह्रियतइति