SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १५४ शब्दकौस्तुभः । . [१ अ० तृषट्कं दधिसान्द्रमित्याद्यसिद्ध्यापत्तेः । ऋलृकारयोरनण्त्वात् । ग्रहणकसूत्रातिरिक्ते पूर्व एवाणित्युक्तत्वात् । अस्तु वा प रेण, तथाप्यजपेक्षया व्यक्तिगौरवमेव स्यादित्यग्रहणमपनीयाग्रहणं क्रियतामिति शङ्काया गर्भस्वावेतौव गतत्वात् । शलंशे तु व्यक्तिलाघवे सत्यपि वर्णोच्चारणे विशेषो नास्तीत्येवोत्तरम् । वस्तुतस्तु नाक्शलावित्येव सूत्रयितुमुचितम् । स्यादेतत् । शरां शर्भि सावर्ण्य निषिद्धयेत । ते हीकारादिभिर्गृहीतत्वादचसंज्ञकाः हल्षपदेशाद्धलव । न चास्मादेव निषेधादिकारादयो न सवर्णा इति वाच्यम् । एतद्वाक्यार्थवोधात्प्राक् पदार्थोपस्थितेरावश्यकतया तस्यामवस्थायामिकारादिभिः शरामुपस्थापनस्य दुर्वारत्वात् । ततश्च परश्शताः रामष्पष्ठः यशस्सारमित्यादौ झरोझरीत्यस्य प्रवृत्तिर्न स्यात् । ततश्चैकैकत्र शत्रयं श्रूयेत । इष्यते तु द्वयम् । तथा च पूर्वपक्षवार्त्तिकम् । अज्झलोः प्रतिषेधे शकारप्रतिषेधोज्झल्त्वादिति । अत्र शकारग्रहणं श रामुपलक्षणम् । किश्चावर्णस्याष्टादशधा भिन्नस्य परस्परं सावये न स्यात् । ततश्च दण्डाग्रमित्यादौ दीर्घो न स्यात् । तथाहि । हकारेण ग्रहणादकारो हल् अक्षु पाठाच्चाच् । न चास्मिनेव सूत्रे एतस्य प्रवृत्तिः । येन ग्रहणकशास्त्रमसावयनि प्रवर्त्ते - तेति । अत्र सिद्धान्तं वार्त्तिककार एवाह । सिद्धमनच्त्वाद्वाक्यापरिसमाप्तेर्वेति । तत्र सूत्रप्रत्याख्यानेनोत्तरं प्रथमवार्त्तिकेभिप्रेतम् । तथाहि । शिक्षावाक्ये विवृतमूष्मणामिति योगो विभज्यते । तत्र चेषदित्यनुवर्त्तते । स्वराणाञ्श्चेति विवृतमित्यनुवर्त्तते । ईषदिति निवृत्तम् । तथा च प्रयत्न भेदादूष्पस्वरयोः सावर्ण्यप्राप्तौ किं सूत्रेण । तथा च शरामनच्त्वादेव सिद्धमित्यर्थः । उपलक्षणश्चेदमकारस्याहलत्वादित्यपि बोध्यम् । सूत्रा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy