________________
१५३
. पा. ४ आ. शब्दकौस्तुभः । . स्तु संज्ञाविधानं तु मास्त्विति चेत् । न । वचनद्वयारम्भे गौरवस्य स्पष्टत्वात् । किञ्च संज्ञाभावे ऋत्यक उपसर्गादृति उरण्रपरइत्यादिषु ऋकारेण लुकारग्रहणं न स्यात् । न चैवं सिद्धान्तपि तवल्कार इत्यादौ रपरत्वप्रसङ्गः । रप्रत्याहारपरत्वस्य वक्ष्यमाणतया लपरत्वसिद्धेः । ऋदिताम्लुदितां च धातूनामनुबन्धकार्येषु सङ्करस्तु न भवति । धातूपदेशे पृथगनुबन्धकरणसामर्थ्यात् । विधिवाक्येष्वपि पृथगनुवादसामर्थ्यात् । अन्यथा हि सर्वान् ऋदित एव लुदित एव वा पठित्वा विधावपि तेनैव रूपेणानुवदेत् । सम्भवत्यैकरूप्ये वैरूप्याश्रयणायोगात् ॥
नाज्झलौ ॥ अज्झलौ मिथः सवर्णों न स्तः । अकारहकारयोरिकारशकारयो ऋकारषकारयोलकारसकारयोश्चेति स्थलचतुष्टये पूर्वसूत्रेण प्राप्तं सावर्ण्यमनेन निषिध्यते । तेनानडुहं चर्म वैपाशो मत्स्य इत्यत्र यस्येति चेति हकारशकारयोर्लोपो न । अन्यथा हि यस्येत्यनेन दीर्घाणामिव हकारशकारयोरपि ग्रहणं स्यात् । तथा दण्डहस्तः दधिशीतं कर्तृषकमित्यादौ सवर्णदीर्घः स्यात् । दधिसान्द्रमित्यादौ यणादेशश्च स्यात् । इहाज्झलौ क. स्यापि न सवौँ स्त इति वाक्यार्थो न ग्राह्यः । संज्ञारम्भवैयापत्तेः। विहितपतिषिद्धत्वेन विकल्पे तु लाघवात्तुल्यास्यमयत्नं वेत्येव सूत्रयेत् । नाप्यचामज्भिहलां हल्भिः सावये निषिध्यते । नाज्झलावित्यत्रैव सूत्रे सवर्णदीर्घस्य झयो ह इति पूर्वसवर्णादेशस्य च निर्देशात् । ननु झलेवात्र निर्दिष्टो न तु हल् । तावतैवेष्टसिद्धेरिनि चेतर्हि दर्षािनिर्देश एव ज्ञापकोस्तु । तेन ह्यचामभिः सावर्ण्यमनिषिद्धमिति ज्ञापिते परिशेषादज्झलोमिथो निषेध एव पर्यवस्यति । झरो झरि सवर्णइति ज्ञापकाच्च । यत्त नाण्शलावित्येव कुतो न सूत्रितमिति । तन्न । क