________________
१४४ . शब्दकौस्तुभः। [१० संयोग विभज्य यमसहितमयस्पिण्डमित्युक्त्वा,अन्तस्थयमसंयोगे विशेषो नोपलभ्यते । अशरीरं यमं प्राहुरन्तस्थः पिण्डनायक इत्युकम् । अन्तस्योत्र वर्गपञ्चमः। अशरीरमिति स्वरभक्तयादिवद्वयअकलिपिविशेषशून्यमित्यर्थः लक्षणवशेनैव तदीयस्थलविशेषनिश्वयसंभवाल्लिपिसंप्रदायप्रवर्तकाचाय्यः स्वरभक्तरिव यमस्यापि व्यंजकीभूता लिपिन कल्पितेत्यर्थः। रलयोरूष्मणि परे मध्ये स्वरभक्तिरित हि प्रसिद्ध शिक्षादौ । यत्र तु नैवंविधेन लक्षणेन स्थलावधारणं कर्तुं शक्यते । तत्रागत्या लिप्यन्तरं प्रवर्तितम् । यथा विसर्गादौ । पाणिनीयशिक्षायामपि । त्रिषष्टिश्चतुःषष्टिवी वर्णाः सम्भवतो मताः। प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा । स्वरा विंशतिरेकश्च स्पर्शानां पंचविंशतिः। यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः। अनुस्वारो विसर्यश्च क:पौ चापि पराश्रयौ । दुःस्पृष्टश्चेति विज्ञेया लकारः प्लुत एव चेति । अत्र हि यमानां पृथग्गणनास्पष्टमेव वर्णातरत्वम् । गण. ना विस्थम् । अइउऋइति चतुर्णा इस्वदीर्घप्लुतभेदात्रैविध्ये द्वादश लकार एकः एचा दीर्घप्लुतभेदादष्टौ । इत्थं स्वरा एकविंशतिः । स्पर्शाः पञ्चविंशतिः । यरलवशषसहेत्यष्टौ । यमाश्चत्वारः प्रथमयमाद्वतीययमादिभेदेन विभजनात् । अत एव कुं खुं गुं ' इति यमचतुष्टयं न्या. सादाबुदाहृतम् । कचटतपाः कुः खछठयफाः खरित्यादि परिभाषामाश्रित्य तत्तदुत्तरस्याशरीरस्यापि कथञ्चित्प्रदर्शनता. त्पर्यकं चेदमिति ध्येयम् । अनुस्वारविसर्ग:क पाश्चत्वारः, दुस्पृष्टश्च बहचानां प्रसिद्धः, ईळेवोळ्हेति,इत्यं त्रिषष्टिः । लकारस्य प्लुतसम्भवात्तेन सह चतुः षष्टिः, तदेतदुक्तं सम्भवत इति । हयवरमुत्रे क्षीरोदकारोप्याह । वर्गात्येनंत्यात्परे तयोर्मध्य