________________
१.पा. ४ आ. शब्दकौस्तुभः ।
१४३ दकेन हयवरदमूत्रस्थभाष्येण सह विरोधात् । केवलनासिक्यत्वपरेण यमानुस्वराणामेवेति भाष्येण सह विरोधाच्च । यथेदं भाष्यन्न केवलनासिक्यत्वपरं किन्तु आँ इत्यादीनां भागमात्रं नासिक्यं यमानुस्वाराणां तु मुखनासिक्यत्वपि प्रासाद. वासिन्यायेन नासिक्यत्वमप्यस्ति न तु तदीयं भागमात्रं तथेत्ये परं तथाप्यादितश्चतुर्णान्तदसम्भव एव । किञ्चैवं नैव दोषो नैव प्रयोजनमिति तदुत्तरभाष्यग्रन्थविरोधः । यद् घ्नन्तीत्यादौ यरोनुनासिक इत्यस्य प्रवृत्त्यापत्त्या त्वत्पक्षे दोषस्योद्भटत्वादत एव प्रातिशाख्ये स्पर्शा यमाननुनासिकाः स्वान्परेषु स्पशेष्वनुनासिकेष्वित्युपक्रम्य प्रदोधुवच्ङ्मश्रुष्वित्यत्र यमं निषेद्धमारब्धेन स्पर्शस्योष्मप्रकृतेः परस्ताद्यमापत्तिमिति सूत्रे परस्ताच्छब्दः प्रयुक्तोः यमः प्रकृत्यैव सहश्रुतिर्वा यमेन मुख्यास्ति । समानकालेत्यादिसूत्रान्तरेष्वपि स्पष्टमेव यमस्य वर्णान्तरत्वम् । तथा नारदीयशिक्षायामपि-अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो याद । तत्र मध्ये यमस्तिष्ठेत्सवर्णः पूर्ववर्णयोरिति । सवर्णः सदृशः, अत्र पूर्ववर्णयोरिति द्वित्त्वमविवक्षितम् । यज्ज्ञ इत्यादौ जकारद्वयसत्वेपि ज्मया अत्रवसवोरन्तेदवाइत्यादौ जकारद्वयाभावादिति तयाख्यातारः। तथा ऋक्तन्त्रव्याकरणाख्यस्य छान्दोग्यलक्षणस्य प्रणेता औदव्रजिरप्यसूत्र यत् । अनन्त्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुण इति । पूर्वस्य गुण इत्यस्य पूर्वभक्त इत्यर्थः। एतेनागमत्वं स्फुटीकरोति, तथा संयोगशृङ्खलाख्यायां गौतमशिक्षायामपि । अथ चतुरक्षराणामुदाहरणं सयमायमाभ्यां, सयमास्तावद्यथा ऽग्निरिति द्वौ गकारौ यमनकारौ यज्ज्ञ इति द्वौ जकारौ यमअकारावित्यादि । तथात्रैव ग्रन्थारम्भे, अयस्पिण्डो दारुपण्ड ऊर्णापिण्डश्चेति त्रेधा