________________
१४२
शब्दकौस्तुभः ।
[ १ अ
न द्विरुच्यन्तइति सूत्रार्थः । एवं च पूर्वसूत्रे द्वितीयस्येति न कर्त्तव्यमेवेति वक्ष्यते । हलः किम् । तितउभ्याम् । अत्र तनोतेर्डउः सन्वच्चेति डडप्रत्ययः सन्वद्भावाद् द्वित्वं सन्यत इतीत्वं च । व्यस्तोच्चारणसामर्थ्याद् गुणाभावः । यदि ह्यचारेप्यनन्तरयोः संयोगसंज्ञा स्यात्तहींह संयोगान्तस्येत्युकारलोपः स्यात् । अनन्तराइति किम् । पनसम् | यदीह सकारमकारयोः संयोगसंज्ञा स्याता स्कोरिति सूत्रेण सकारलोपः स्यादिति दिक् ॥
1
मुखनासिकावचनोनुनासिकः ॥ मुखसहिता नासिका मु खनासिका तयोच्चार्यमाणोनुनासिकसंज्ञः स्यात् । संज्ञाप्रदेशा आङनुनासिकच्छन्दसीत्यादयः । अभ्रमाँ अपोहणाना । गभीर उग्रपुत्रे । इहोच्यत इति वचनः कृत्यल्युटो बहुलमिति बाहुलकात्कर्मणि ल्युट् । राजभोजनाः शालय इतिवदिति नृत्यनुसारिणः । भाष्य कैयटयोस्तू उच्यतेनेनेति व चनम् । करणे ल्युट् सामान्ये नपुंसकम् । शक्यं च क्षुदपहन्तुमितिवत् तेन तुल्यं क्रिया चेत् संस्कृतं भक्षा इतिवच्च । इदश्च विशेषणानाञ्चाजातेरित्यत्र वक्ष्यमाणेन पदसंस्कारपक्षे गुणवचनानामित्यादि वाचनिकमित्यनेन सह यथा न विरुध्यते, तथा तत्रैव वक्ष्यामः । ततो मुखनासिकावचनं यस्येति बहुवीहिः । मुखति किम् । यमानुस्वाराणामेव मा भूदिति भाष्यम् । तत्र वर्गेष्वादितश्चतुर्णी पंचमे परे तन्मध्ये पूर्ववर्णसमानाकारं वर्णान्तरं प्रातिशाख्येष्वागमत्वेन विहितन्तद्यमसंज्ञम् । यम इक यमः, यमौ हि लोके प्रायेण समानाकारौ भवतः । यथा पलिक्क्रीः चखख्नतुः अग्निः अघ्घ्नन्नित्यत्र कखगघ इत्येभ्यः परभागे तत्तत्सदृशो यमागमः । यत्क्तं विवरणे । वर्गपञ्चमयु
प्रथमादयो यमा इति । तच्चिन्त्यम् । अयोगवाहत्वप्रतिषा