________________
१ पा. ४ आ.
शब्दकौस्तुमः ।
संयोग इति वान्यस्यसंयोगादेरित्यत्वं
1
र्यायादित्यादौ यकारः स्यात् । सिद्धान्ते त्वचो रहाभ्यामिति द्वित्वे सत्यपि तस्यासिद्धतया निर्यायादित्यादावेत्वं न भवति । किञ्च प्रत्येकं संज्ञेति पक्षे संत्षष्टेत्यत्र ऋतश्च संयोगादेरितीद् स्यात् । संड्रियतइ त्यत्र गुणोतिसंयोगाद्येोरिति गुणः स्यात् । दृषत्करोतीत्यत्र ककारसन्निधौ दकारस्य संयोगत्वात्संयोगान्तलोपः स्यात् । शक्तावस्तेत्यत्र झलि तकारे परतः स्कोरिति लोपः स्यात् । निर्यात इत्यादौ संयोगादेरातो धातोर्यण्वत इति निष्ठानत्वं स्यात् । जातौ चेदं बहुवचनं हल इति । जात्याख्यायामेकस्मिन्निति वचनात् । तेन द्वयोरपि संयोगसंज्ञा भवति । अतः शिक्षेत्यादौ गुरोश्च हल इत्यप्रत्ययः सिध्यति । यत्र तु बहवो हलः संश्लिष्टास्तत्र द्वयोर्बहूनां वा विशेषेणसंज्ञा । न चैकाज्द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम् । वैषम्यात् । तथाहि । द्विर्वचनं समुदायावयवैका चोयुगपत्कर्तुमशक्यम् । संज्ञा तु शक्या । तथा समुदाये द्विरुक्ते ऽवयवा अपि द्विरुक्ता भवन्ति वृक्षः प्रचलन्सहावयवैः मचलतीति न्यायात् । इह तु समुदाये प्रवृत्तया संयोगसंज्ञया नावयवानां तत्कार्यसिद्धिः । अतो विशेषेण द्वयोर्बहूनां च संज्ञेति स्थितम् । यदि तु बहूनामेव स्यात्तर्हि संस्वर्यतइत्यत्र गुणोर्त्तीति गुणो न स्यात् । गोमान्करोतीत्यत्र संयोगान्तलोपो न स्यात् । निलन इत्यादौ निष्ठानत्वं न स्यादिति दिक् । ननु यदि द्वयोरपि संज्ञा तहन्द्रीयतेः सनीन्दिद्रियिषतीति न स्यात् । इह हि संयोगौ द्वौ नदौ दरौ च । तत्र नकारस्येव दकारस्यापि नन्द्राइति द्वित्वनिषेधः प्राप्नोति । नैष दोषः । तत्र ह्यजादेरित्यनुवर्त्तते । सा च कर्मधारयात्पञ्चमी । तेनादेरचः परे नदराः संयोगादयों
1
१४१