________________
१ पा. ४
आ.
शब्दकौस्तुभः ।
१३७
त्स्यादिसोद्विवचने कृते ऽरीषतीति स्यात् । अत्रोच्यते । कार्यमनुभवन्नेव कार्या निमित्ततया नाश्रीयतइति परिभाषार्थः । अरिरिषतीत्यत्र हजादेद्वितीयस्येति रिस्शब्द द्वित्त्वप्रवृत्तिः । तदन्तर्गतश्चेस्शब्द इति नासौ द्वित्वं प्रति निमित्वं कार्यभाक्त्वात् । ऊर्णनविषतीत्यत्र तु नक्शब्दस्य द्वित्वं प्राप्तन्तदनन्तर्गत. श्चेम्शब्द इति भवत्येव निमित्रं तद्भावभावितामात्रेणेह निमित्ततेति सन्यङोरिति सूत्रे भाष्यकारैरेव स्फुटीकृतत्वात् । तथा च द्विवचनेचीति स्थानिवद्भावान्नशब्दस्य द्वित्त्वमुचितमेव । यत्तु द्विवचनेचीति सूत्रेऽचि किं जेघीयतेदेध्मीयतइति पाचां प्रत्युदाहरणन्तदापाततः । थ्रीय ध्मीय इत्यस्य द्वित्त्वभाक्तयेघाध्मोरितीत्वं प्रति निमिलभूतस्य यङो द्वित्त्वम्प्रत्यनिमित्तत्वात् । तस्मात्तत्राचीत्यत्त्याधिजगइत्येतदेव व्यावर्त्य बोध्यम् । गाब्लिटीति द्विलकारकनिर्देशमाश्रित्य लावस्थायामेव गाङादेशविधानात् । अज्ग्रहणन्तु ज्ञापकं रूपस्थानिवद्भावस्यति तत्रत्यवार्तिकमप्यधिजगइत्येतस्मिन्नुदाहरणे कार्यातिदेशाश्रयणे ऽज्ग्रहणवैयर्थ्य स्यादित्येव योज्यमिति दिक् । यत्त्वसिद्धवत्सूत्रे वक्ष्यतेऽत्रग्रहणं समानाश्रयप्रतिपत्त्यर्थमिति । तन । आश्रयत्वं स्थानितया निमित्ततया वा कथञ्चिदाश्रयणमात्रेण न तु निमित्ततर्यवेत्याग्रहः । तेन शाहाविति शाभावो हेषित्वे कर्तव्ये ऽसिद्धो भवति । अन्यथा धित्वे हेः कार्यितया निमित्तत्वाभावादसिद्धत्वं न स्यात् । अत एव समानाश्रयमाभीयमाभीये ऽसिद्धमित्येवाहुन तु समाननिमित्तमिति । इदञ्च सूत्रं भाष्यवार्तिकयोः प्रत्याख्यातम् । तथाहि । दीधीवेव्यौ छान्दसौ धातू न तु लोके प्रयोगाहौँ । छन्दसि चानयोगुणो दृश्यते । होत्राय दृतः कृपयन्नदीधेत् । अदीधयुद्दाशराज्ञे वृतास इत्या
१८