________________
१ पा. ४ आ.
शब्दकौस्तुमः ॥
१३.३
त्यादावपित्त्वेन सार्वधातुकमपिदिति ङिवापत्तेः । इह च ज्ञापकं नल्यपीति सूत्रम् । अन्यथा ल्यपः कित्त्वाभावादेवेत्वात्राप्तौ किन्तन्निषेधार्थेन सूत्रेण । यतु से पिच्चेत्यापिद्वचनं ज्ञापकमिति । तन्न । शृणीहि विश्वतः प्रतीत्यादौ स्थानेन्तरतमपरिभापया पित्त्वादनुदात्तस्य सिपः स्थाने ऽनुदात्तस्यैव हे: प्राप्तादात्तसम्पादनेन चरितार्थत्वात् । अपिवसामर्थ्याद्धि तत्रान्तरतमपरिभाषा बाध्यते । प्रतिपत्तिलाघवार्थमुदात्त इति वक्तव्ये sपिद्वचनं ज्ञापकमिति वास्तु । न्यायसिद्धोप्ययमर्थः । अनुवन्यानामनेकान्तत्वेन स्थानिकोटावप्रविष्टतया स्थान्यलाश्रयविधिर्विषयकस्यानल्विधाविति निषेधस्याप्रवृत्तेः । अनुबन्धा एकान्ता इति मतेपि स्थानित्वप्रतीतेः प्रागेवान्तरङ्गेण लोपेन तेचामपहारात् । तस्माल्लडाद्यादेशानां तिबादीनां स्थानिवद्भावेन ङित्त्वं दुर्वारामिति । अत्राहुः । यासुट् परस्मैपदष्विति सूत्रे ङिद्वचनं ज्ञापकं लादेशानां स्थानिवद्भावेन ङित्त्वन्न भवतीति । तथाच वार्त्तिकम् । लकारस्य ङिवादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासुटो ङिद्वचनात्सिद्धमिति । ननु स्तुयादित्यादावनिग्लक्षणवृद्धिप्रतिषेधार्थं चिनुयुरित्यादौ जुसिचन्यस्य प्रतिषेधार्थञ्च यासुटो ङित्वमस्तु । उतो वृद्धिलुकि हलीत्यत्र त्युत इति निर्दिष्टस्थानिकतयेपरिभाषा नोपतिष्ठते । जुसिचेति तु कूङिति चेत्यस्यापवाद एव । तथा च स्थानिवद्भाव लब्धं ङित्वं स्तुयाच्चिनुयुरित्यत्र वृद्धिगुणौ निषेद्धुं नालम् । पुनङित्त्वसाम
A
•
तु तदुभयनिषेधो भविष्यति, तथा च वृद्धिगुणनिषेधे चरितार्थ यामुटो ङिङ्कथं लादेशेषु लाश्रयङित्वस्य विरहं ज्ञापयेदिति चेत् । उच्यते । उत औदिति वक्तव्ये वृद्धिग्रहणं संज्ञापूर्वको विधिरनित्यो यथा स्यादित्येवमर्थम् । तेन स्तुयादित्यत्र