________________
१ पा. १ आ. शब्दकौस्तुभः । . .. १३ पि प्रकृत्यादिविभागे परिमार्थिकत्वाभिमानवतामपि उपयुज्यतएव शास्त्रं तकिमर्थ कल्पनाव्युत्पादनक्लेशः । अत एव हि भाष्यकारोपि शब्दो नित्यो ऽनित्यो वेति विकल्य उभयथापि व्याकरणारम्भस्य निष्पत्यूहत्वायथातथास्त्वित्युदासिष्यतेति चेत् । सत्यं, व्युत्पत्त्यर्थ प्रस्तुस्थितिः कथिता । पक्षभेदेषु हि गौणमुख्यषु व्युत्पादितेषु तत्र परस्परविरुद्धतया भासमाना अपिसिद्धान्तग्रन्था व्यवस्थापयितुं शक्यन्ते।स्वार्थद्रव्यादीनां पंचना क्रमेण भानमित्यादिवक्ष्यमाणमपि कल्पनयैवोपपादयितुं शक्ष्यतइति दिक् । नन्वस्तु साधुशब्दो विषयः।अस्तु चप्रकृतिप्रत्ययादिकल्पनया तव्युत्पादनोपपत्तिः नथापिव्याकरणाध्ययनस्यानुष्ठापर्ककिमिति चेत् । नित्याध्ययनविधिरिति गृहाण ।श्रूयते हिब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदो ध्येयो ज्ञेयश्चेति । निष्कारणो दृष्टकारणनिरपेक्षो नित्य इति यावत् । कार्यतेनुष्ठाप्यतेनेनेति कारणं फलम् । ब्राह्मणेन षडङ्गो वेदो ध्येयो शेयश्चेत्यन्वयः । तथा च साङ्गवेदाध्ययनतदर्थज्ञानरूपोयं धर्मो नित्यः सन्ध्योपासनादिवदित्यर्थः । श्रुतिरेषेति हरदत्तादयः । स्मृतिरिति तु भट्टाचार्याः । तत्र यदि स्मृतिरेवेति प्रामाणिकं तार्ह आगमः खल्वपीति भाष्येप्यागममूलकत्वादागमः स्मृतिरेवेति व्याख्येयम् । अङ्गत्वं चाङ्गत्वेन संस्तवात् । उक्तं हि शिक्षायाम् । मुखं व्याकरणं. तस्य ज्योतिषं नेत्रमुच्यते । निरुक्तं श्रोत्र.. मुद्दिष्टं छन्दसां विचितिः पदे ॥ शिक्षा घाणं तु वेदस्य हस्तौ कल्यान्मचक्षतइति ॥ उपकारकतयाप्यत्त्वम् । व्याकरणं हि अर्थविशेषमाश्रित्य स्वरविशेषादीन् विदधत् पदार्थविशेषनिर्णये उपयुज्यते । ज्योतिषमपि स्वाध्यायोपयोगिनमनुष्ठानोपयोगिनं च कालविशेष प्रतिपादयति । निरुक्तं तु व्याकरणस्यैव प.