________________
१२८
शब्दकौस्तुभः । [१ अ० यिष्यते । तेनोवङि कृते गुणो न भविष्यति । दरीदृश इत्यत्र गुणो न भवति । प्रतिपदोक्तस्याङो ग्रहणात् । अदर्शदिति यथा। यङस्त्वकार उपदेशवलायां न प्रत्ययः । किन्तु तदवयवः, यकारे लुप्ते तु नासौ ङकारविशिष्टो न वा श्रूयते । किन्तु तकैकगोचरत्वाल्लाक्षणिकवद्विलम्बितोपस्थितिकः । नन्वेवमनङीति पर्युदासेप्यस्याग्रहणाज्जङ्गम इत्यत्राल्लोपः स्यादिति चेन्न। अनङीति पर्युदासेनाङ्सदृशे औपदोशिकेअजादौ श्रूयमाणाजादौ वोपधालोपविधानात्।अर्थवानवागुणविधौ गृत्यतइति तु न सम्यकाविकरणानामनर्थकत्वात् । यत्तु देद्य इत्यत्र युट् स्यादिति । तन्न । अनुबन्धनिर्देशात् । तदुक्तम् । तिपा शपानुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाग्रहणं चैव पञ्चैतानि न यङ्लुकीति । दीङो युडचीति सूत्रे दीङ इत्यनुबन्धनिर्देशो यङ्लुनिवृत्त्यर्थ इति त्वयैवो. क्तत्वाच्च । अत्र च ज्ञापकमेकाच उपदेशइति सूत्रे यनिवृत्तिमुद्दिश्य क्रियमाणमेकाग्रहणम्। न हि तस्मिन्कृतेप्युक्तपरिभाषां विना बेभेदितेत्यादि सिद्धयति । बिभेत्सतीत्यादिसिद्धये तन्त्रावृत्त्याद्याश्रयणेनोपदेशग्रहणस्योभयविशेषणतायाःसिद्धान्तयिष्यमाणत्वात् । न चैवमपिश्तिपाशपेत्याग्रंशान्तरे कथं ज्ञापकमिति वाच्यम् । एकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाज्ञापनस्य गतिकारकोपपदानामित्यादौ बहुशो दृष्टत्वात् । न चैवमेकाच इति विधीयमाने द्वित्वमपि यलुकि न स्यादिति वाच्यम् । गुणो यङ्लुकोरिति ज्ञापकेन तत्प्रवृत्तेः। यङ्लुकि बेभेदितेत्यादाविडागमे तूदाहृतपरिभाषेव शरणम्।द्विःप्रयोगो विचनं पाष्ठमिति वक्ष्यमाणतया धात्वन्तरत्वस्य वक्तुमशक्यत्वात्,बभेदितोत यङन्ते तु पृथगल्लोपाभ्युपगमात्तस्य च स्थानिवद्भावान्नेनिषेधः । पूर्वस्मादपि विधौ स्थानिवद्भावस्य वक्ष्यमाणत्वात् । किञ्च । य