________________
११८
शब्दकौस्तुभः । [१ अ० ज्यवार्तिकग्रन्थप्रवृत्तिरित्यवधेयम् । अस्तु तर्हि पूर्वविप्रतिषेध इति क्रोष्ट्रीयसम्मतः षष्ठः पक्ष इति चेन्न । इपरिभाषाया निरवकाशत्वात् । नहि परस्परपरिहारेणावकाशलाभे ऽसति वि. प्रतिषेधः । तस्माद्यदि सत्यपि सम्भवे बाधनं भवतीत्याश्रीयते ताई येन नाप्राप्तिन्यायादपवादत्वमस्त्येव । यदि त्वसम्भवे बाध्यबाधकभावो, ऽस्ति चेह सम्भवो यदुभयं स्यादित्याश्रीय. ते तार्ह तच्छेषादिष्वन्यतमपर्यवसानं न तु क्रोष्ट्रीयमतस्यावकाश इति स्थितम् । तस्मात्पदोपस्थापनमिति सप्तमः पक्षः सिद्धान्तसम्मतः । तथाहि । इक इति षष्ठयन्तानुकरणम् । न तु संशिपरम् । स्वरूपमिति वचनात् । न चाशब्दसंज्ञेति निषेधः,षष्ठयन्तस्यासंज्ञात्वात् । तदयमर्थः । यत्र ब्रूयाद गुणो भवति वृद्धिर्भवतीति तक इति षष्ठयन्तमुपातिष्ठतइति । तस्य च पदैकवाक्यतयान्वयोन्तरङ्गोलोन्त्यपरिभाषा तु विधिवाक्येष्ववान्तरवाक्यार्थ बुध्वा तदेकवाक्यतया सम्बध्यतइति तदन्वयो बहिरङ्गः । ततश्च जुसिचेत्यादाविकोङ्गस्येति सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्त्वादिकाङ्गे विशेषिते स्थानषष्ठी न विहितेति भवत्येवालोन्त्यपरिभाषोपस्थितिः । मि. देर्गुण इत्यादौ तु सामानाधिकरण्यान्वयस्यासम्भवान्मिदरिक इति वैयधिकरण्येनान्वये सति स्थानषष्ठीविरहादलोन्त्यपरिभाषा नोपतिष्ठते । न च मिदेरणस्येत्यनयोरवयवषष्ठीपक इति स्थानषष्ठयस्त्येवेति वाच्यम् । न ह्येषा ऽलोन्त्यपरिभाषोपस्थितावुपयुज्यते । अल्समुदायात्मकस्थानिनः परभूताया एव षष्ठयास्तदुपस्थापकत्वात् । इकश्चाल्रूपत्वात् । तथा चालोन्त्यपरिभाषा इक्परिभाषानन्तरोपस्थितिका न तु तया सह युगपदुपतिष्ठते येनाविशेषादुभयोनिवृत्तिः स्यादि