________________
१ पा. ३ आ. शब्दकौस्तुभः । थानियमे नियमकारिणी परिभाषा कथमिहोपतिष्ठताम् । न हि हूस्वस्य स्थानित्वे ऽतिप्रसङ्गोस्ति । अकारस्य त्यकार एवं गुणो भविष्यतीति ब्रूयात् । तत्रेदं वक्तव्यम् । हूस्वान्तस्याङ्गस्येको गुण इति सूत्रार्थः स्यात् । ततश्च हे इन्द्र हे उपगो इत्यादावनन्त्यस्यापि स्यात् । अग्निचिदित्यादिकं तु विशेषणव्यवच्छेद्यं स्यात् । तथा च हूस्वस्येक इत्यनयोने परस्परं विशेषणविशेष्यभावः। किन्त्वनयोरेकमङ्गस्य विशेषणमपरमङ्गस्य विशेष्यमिति । यद्वा । इस्वस्येत्येतदङ्गस्य विशेषणं मा भूदित्यङ्गस्य स्थानषष्ठीत्व बाधितुमनन्त्यस्यापि गुणं सम्पादायतुमिपरिभाषोपतिष्ठेत । एवमृत ओरित्युभयत्राप्यनन्त्यस्य गुणविधानार्थ परिभाषा स्यादेव । घिसंज्ञा तु वर्णयोरेव न तु तदन्तस्योत पक्षं गृहीत्वा घेतीत्यस्य अग्निचित इत्यादावतिप्रसङ्गो योज्य: । नत्यस्मिन्पक्षे ऋत आरित्याभ्यां घेः किश्चि. द्वैलक्षण्यमस्तीति दिक् । नन्वस्मिन्पक्षे पुगन्तति सूत्रस्य निय. मार्थत्वादीहितेत्यादौ न दोष इति चेन । यदि हि सार्वधातुकादधातुकयोलघूपधस्यवति नियमस्तार्ह हूस्वाद्योर्गुणे दोषस्तदव. स्थः । यदि तु लघूपधस्य सार्वधातुकार्द्धधातुकयोरेवेति नियम. स्तथापीहितेत्यादौ दोष एव । अथावृत्त्या द्विविधोपि नियमस्तयननिजुरित्यत्र दोषः।न खेतनियमद्वयेनापि वारयितुं शक्यम् । लघूपधत्वात्सार्वधातुकपरत्वाच्च । हे बुद्धे बुद्धयः पिच. वे हितः पिचव्य उगवादिभ्यो यत् । बुद्धये वृद्धयइत्यादावनुपधाभूतेष्वतिप्रसङ्गस्तु दुर्वार एवेति तावद्वार्तिकत्हदयम् । वस्तृतस्त्वङ्गाक्षिप्तेन प्रत्ययेन श्रूयमाणेन च जुसादिना इको विशेषणात्सकलदोषनिरासे सति तदपवादपक्षोपि समर्थयितुं श. क्यतएव । अङ्गमेव प्रत्ययेन विशेष्यतइति गृहीत्वा परं भा.