________________
१ पा. ३ आ. शब्दकौन्तुमः । अवानित्यादौ निषधसिद्धये गुणग्रहणमस्तु । वृद्धिग्रहणं तु व्यथम् । न च मृष्टो मृष्टवानित्यादौ निषेधसिद्धिस्तत्फलम् । योगविभागेन सिद्धत्वात् । तथाहि । मृजेर्वृद्धिरित्यस्यानन्तरमजादौ डिति वेत्येवं रूपं वचनमवश्यं कर्त्तव्यम् । मृजन्ति मार्जन्तीत्यादिसिद्धयर्थम् । एवं स्थिते अजादौ डिन्तीति योगो वि. भज्यते । नियमार्थ चेदम् । कङिति चेद्भवत्यजादाववेति तेन मृ. टो मृष्टवानित्यादि सिद्धम् । ततोजादावपि विकल्पनेत्येतदर्थ वति द्वितीयो योग इति । तस्माद्वद्धिग्रहणस्य फलं दुरुपपादमिति । अत्राहुः । णू स्तुतौ धू विधूनने कुटादिषु पठ्येते । ताभ्यां लुङि अनुवादधुवीदितीष्यते तत्र सिचि वृद्धः डिन्तीति निषेधायेग्लक्षणता सम्पादयितुमिह वृद्धिग्रहणमिति । नन्विहान्तर्भूतसिज्मात्रीपक्षत्वादन्तरङ्गे उवाङि कृते हलन्तत्वाभेटीति निषेधः सिद्ध इति चेत् । न । सिच्यन्तर नास्तीति सिद्धान्तादुवङ: प्रागेव वृद्धिप्रसङ्गात् । स्यादेतत् । अन्तरङ्ग बलीय इति तावदचः परस्मिन्निति सूत्रे स्थापयिष्यते । तदविशेषात्सिच्यप्यस्तु । न चैवमचैषीद हैपीदित्यादौ गुणः स्यादिति वाच्यम् । तस्यैव वृद्धिसम्भवेनेष्टापत्तेः । नहींदानी विधाविग्ग्रहणमस्ति । येनैकारस्य वृद्धिर्न लभ्येत । न चैवमप्यस्तोषीदित्यादावन्तरङ्गत्वाद गुणे कृते ओतो नेति व्याख्यानपक्षे वृद्धयसम्भवः, बहुलग्रहणादनिगन्तानां नेति पक्षे त्वचैषीदित्यादावपि दोष एवेति वाच्यम् । ओतो धातोरेव धातोर्न तु नामधातोरिति तृतीयपक्षाश्रयणेन सर्वसमाधानात् । अकार्षीदित्यादी हलन्तलक्षणा - द्विरस्तु । अतारीदित्यादौ त्वन्तरगत्वाद् गुणे हलन्तलक्षणायां वृद्धौ नेटीति प्रतिषिद्धायामतो हलादरिति विकल्पं बाधित्वा ऽतोलान्तस्येति नित्या वृद्धिः । अलावीदित्यादाप्यन्तरगत्वा