________________
१०८
शब्दकौस्तुभः । . [१ अ० च प्रसज्येत । आकारस्य तु नास्ति विशेषः सगिड्भ्यां षाधश्वेत्युक्तम् । एजन्तमपि न सम्भवति, आत्वविधानात् । उदवोढामित्यादौ तु ढलोपस्यासिद्धता । रैनौग्लौशब्दानामाचारक्विबन्तानां सत्यामसत्यां वा वृद्धौ न कश्विद्विशेषः । गोशब्दाक्विप्यगवीदित्यत्रापि नातिप्रसङ्गः । ऋ. त इद्धातोरित्यतानुवृत्तेन धातुग्रहणेन सिजाक्षिप्तस्य धातोर्विशे. पणे सति धातुरेव यो धातुन तु कथं चित्मातिपदिकमिति व्याख्यानादिति कैयटादयः । नन्वेवं कवेः अकवायीत्, विधोः अविधावीत, पितुः अपितारीत् । अन्तरङ्गमपि गुणं सिचि वृद्धिधितइति वदन्माधवो विरुध्येत । सत्यम् । यद्यविरोधः सम्पादनीय इत्याग्रहस्तीत्थं वर्णनीयम् । धातोरितिवदोत इत्यप्यनुवर्तते । तच्च वाक्यभेदेन सम्बध्यमानं नियमार्थ सम्पद्यते । ओदन्तस्य धातोश्चेद्वद्धिस्तहि धातोरेव धातोर्न तु नामधातोरिति । यद्वा । नेटीत्यत्र नेति योगं विभज्य मण्डूकप्लुत्या सम्बन्धानुवृत्त्या वा गोत इत्यनुवयोंकारान्तस्य धातो वृद्धिनिषिध्यते । अथवा बहुलं छन्दसत्यतो बहुलमित्यनुवर्त्य सिचि वृद्धिर्नामधाताविगन्तस्य भवति न त्वोदन्तस्येति कथं चित्समाधेयम् । व्यञ्जनेष्वन्तरतमपरिभाषाबलेनैवानुनासिकपरसवर्णयोरिवातिप्रसङ्ग उद्धृत एव । अभ्युपेत्य तु ब्रूमः । नामाप्तायां सिचि वृद्धावारभ्यमाणा हलन्तलक्षणा वृद्धिर्बाधिका भविष्य. ति । नेटीति निषेधस्तु हलन्तस्य यावती वृद्धि प्राप्ता सिचि वृद्धिरिति वा हलन्तस्येति वा तस्याः सर्वस्याः, न तु सूत्राविशेपप्रापितत्वे आग्रहः। तेनाकोषीदमोषीदित्यादौ द्विविधापिवृद्धिनिषिध्यतइति सुस्थम् । तस्मानिषेधसिद्धयर्थमिग्लक्षणतां सम्पादयितुं मूत्रमिति स्थितम् । स्यादेतत् । कृतः कृतवान् छिन्नश्छि