________________
१पा. ३ आ. शब्दकौस्तुभः ।
१०७ ते । स्थूलदूरति मूत्रपि योगविभागः कर्तव्यः स्थूलदूरयुवहस्वानां यणादिपरामित्येको योगः, क्षिप्रक्षुद्रयोः पूर्वस्य च गुणः इति योगान्तरम् । तत्र स्थवीयानित्यादावोर्गुणेन सिद्धम् । आभीयस्यासिद्धत्वस्य श्नसोरल्लोप इति तपरकरणेनानित्यताज्ञापनात् भाष्यकृता प्रत्याख्यानाच्च । यण आदिर्यणादिः ततः परमिति समासः । तथा च क्षिप्रक्षुद्रयोर्यण आदी पकारदकारी ततः परस्य रशब्दस्य लोपस्ताभ्यामेव च पूर्वस्येकारस्योकारस्य च गुण इत्यर्थः । तदित्थं गुणाः सर्वे इकि विश्रान्ताः। मृजेद्धावप्यच इत्यपकृष्यते । मृजेईद्धिरचः,ततो णिति, अच इत्येव । न चैवममार्ट इत्यत्राटोपि वृद्धिः स्यादिति वाच्यम् । लादेशेषु कृतेष्वडिति पक्षे परत्वाद् वृद्धौ सत्यामट् । तत्र कृते पुनर्वृद्धिर्न भवति । सकृत्प्रवृत्त्या चरितार्थत्वात् । यदा त्वसिद्धवत्सूत्रप्रत्याख्यानाय ल्लुङितिद्विलकारकनिर्देशमाश्रित्योपदेशे आर्द्धधा. तुकइत्यनयोरन्यतरदनुवर्ण वा लावस्थायामेवाट क्रियते । एरनेकाच इति विभज्यणो यणित्यनुवर्त्यानेकाचश्चेत्तीण एवे.. ति नियममाश्रित्याद्धयैयातामित्यादौ यण् वार्यते । तदा लावस्थायां यद्यपि वृद्धिर्न भवति । लकाराणां डिवेन मृष्ट इत्या. दाविव तनिषेधात् । ततश्चान्तरङ्गत्वादडागम एव । तथाप्यत्याभावेन्त्यसदेशस्येति परिभाषामाश्रित्याटो वृद्धिनिवर्तनीया। परिभाषाप्रत्याख्यानपक्षे त्वङ्गाक्षिप्तेन प्रत्ययेनाविशेष्यते येन नाव्यवधानन्यायाच्च सिद्धममार्टइत्यादि रूपम् । सिचि वृद्धावपि विधेयायां नास्तीपरिभाषाया उपयोगः व्यावाभावात् । न चाचिकीर्षीदित्यकारो व्यावर्त्यः । ण्यल्लोपाविययणगुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषिद्धमिति वचनादल्लोपेनैव सिद्धत्वात् । अन्यथा चिकीर्षक इति न स्याच्चिकर्षाियक इति