SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १०४ शब्दकौस्तुभः [१ अ6 रो न भवतीति ज्ञापितत्वात् । तस्माडपत्ययस्य डित्त्वं पूर्वोक्तरीत्या ज्ञापकमेव । किं च । डोमत्ययविधानमेव व्यन्जनस्य गुण इति ज्ञापयति । अन्यया विचैव सिद्धौ किं तेनोत चेत् । न । विचि हि सति गुणः क्रियमाणः सानुनासिक ओकारः स्यादिति निरनुनासिकसिद्धये डोप्रत्ययविधानादिति दिक् । अत्र-बदन्ति । तनोतेर्डउ सन्वच्चेति डित्करणान्न व्यंजनस्य गुणो भविष्यति । यत्तु शास्त्रातिदेशोयं कार्यातिदेशो वा, ऽऽये अर्णनविषतीत्यत्रेव द्विवचने ऽचीति स्थानिवद्भावेन तँत अउइति स्थिते सन्यत इतीकारः सानुनासिकः स्यात् । द्वितीयेत्वभ्यासकार्य दुर्लभमिति । तन्न । आये गुणानां भेदकत्वादिमौ इमें इतिवदुपपत्तेः। द्वितीयपि बभ्रुणुहरित्याद्यर्थ धात्वधिकारीयद्वित्वे ऽभ्याससंज्ञास्वीकारात् । अत एव लिटिधातोरिति सूत्रे धातुग्रहणं तिष्ठतु तावत्सान्यासिकमिति भाष्यम् । आदेच इति सूत्रे धातुग्रहणानुवृत्तेरापाततो भाष्ये प्रदर्शितत्वेपि ष्यविधिभाष्ये ऽननु: वृत्तरेव सिद्धान्तिततया 'भाष्याशयस्येत्थमेव वर्णनीयत्वादिति दिक् । किञ्च । यथा स्थानेन्तरतमपरिभाषा संस्कृतावनु. नासिकपरसवर्णविधी स्थानप्रयत्नाभ्यामन्तरतम एतन्मुरारिस्त्वं करोषीत्यादिकं विषयं लब्ध्वा चरितार्थौ चतुर्मुखः कुण्डं रथे. नेत्यादौ न प्रवर्त्तते इति हयवरदमूत्रे सिद्धान्तितम् । तथेहापि सार्वधातुके जुसि गुणः सिचि वृद्धयादयः नेता अबिभयुः अ. नैषीदित्यादौ चरितार्था, उम्भिता अनेनिजुरभैस्सीदित्यादिष न भविष्यन्ति । न चैवं नेता अनैषीदित्यादावेव स्थान नगुणप्रमाणैस्तिभिरान्तर्यलाभाचेता अचैषीदित्यादौ प्रमाणान्तर्यविरहेण गुणवृद्धी न स्यातामिति वाच्यम् । मृघस्यदः क्मरजिति क्मरचः क्नोश्च कित्करणेन प्रमाणतआन्तर्यस्याविव क्षा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy