________________
१ पा. ३ मा. शब्दकौस्तुभः ।। तिकमसङ्गतमिति प्राप्ते भगवान् भाष्यकार इत्थं सिद्धान्तमाह । उक्तरीत्या ज्ञापकेनैवात्सन्ध्यक्षराणां निरासेपि व्यञ्जननिवृ. स्यर्थ सूत्रं कर्त्तव्यमेव । यत्तूक्तं जनेर्डवचनं ज्ञापकमिति । तम। गमेरपि ह्ययं डो वक्तव्यः । गमेश्वगुणे क्रियमाणे आन्तयंत ओकारः स्यात् । ततश्च नगः अगः अभ्युद्गः समुद् इत्यादि न सिध्येत् । ततश्च तत्र चरितार्थ डिवं कथं व्यञ्जनस्य गुणाभावं ज्ञापयेदिति । ननु जनेर्ड इत्येव डप्रत्ययो गमेने विधीयते किं तु गमश्च अन्तात्यन्ताध्वदूरपारेति प्रकरणे पठितनान्यत्रापि - श्यतइति वार्तिकेन डप्रत्ययान्तरमेव । तथा च कथं भाष्यकृतोतं गमेरप्ययं ड इति । सत्यम् । सप्तम्यां जनेर्ड इति प्रकरणे सावदन्येष्वपि दृश्यतइति सूत्रेण डो विधीयतइति निर्विवादम् । तत्र चान्येष्वप्युपपदेषु जने? दृश्यतइत्यक्षरार्थः । तेनाजो द्वि. जोनुज इत्यादि सिद्धम् । एवमपि धात्वन्तराड्डविधायकाभावात्परितः खाता परिखेत्यादि न सिद्धयेदित्याशङ्कय तत्र वातिककृतोक्तमन्येभ्योपि दृश्यतइति । अयं च सौत्रदृश्यपिग्रहणसूचित एवार्थो वार्तिकेन विवृतो न त्वपूर्वः संगृहीतः । तथा च तत्र वृत्तिकार आह । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि भवति । परितः खाता परिखेति । दृशिग्रहणात्कारकान्तरे कालान्वरे चेत्यादि तत्रैव स्पष्टम् । एवं स्थिते सौत्रेणैवानेन परिखेत्यादेरिव नगोगइत्यादेरापि सिद्धावन्तात्यन्तेति प्रकरणे ऽन्यत्रापि दृश्यतइति वार्तिके न कर्त्तव्यमेव । क्रियमाणं वा एतत्सूत्रसिद्धार्थविवरणपरतया नेयमित्याशयेन भगवतीक्तम् । गमेरपि स्वयं डो वक्तव्य इति । नन्वेवमपि डिवं व्यर्थमेव । गर्विचैव सिदे गमेझैरिति डो प्रत्ययविधानेन मकारस्य गुण ओका