SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ १ पा. १ आ. शब्दकौस्तुभः । १०१ गुरपि विशेषों नावधार्येत तार्ह विनिगमनाविरहात्स्यादेवोपयबाधः । अस्ति चेह विनिगमकम् । न ध्याख्योत सूत्रे ध्यायःतेः कृतात्वस्य निर्देशनात्वाबाधज्ञापनात् । किञ्च एज्ग्रहणसामर्थ्यादप्यात्वं भवति । यत्तूक्तमुत्तरार्थ तदिति । तत्र । मीनातीति सूत्रेण हि नैचःस्थाने आत्वं विधीयते किन्वेनिमिचे प्रत्यये विवक्षिते उपदेशावस्थायामेवान्त्यमात्रस्यात्वं विधीयते । अन्यथा दाय इत्यादौ भाचे घवं बाधित्वा एरच् स्यात् । इषदचदानःस्ववदान इत्यातो युच्च न स्यात् । अवदाय इतिश्यायधेति -णो न स्यात् । स्पष्टीकरिष्यते चेदं षष्ठएव भाष्यकृता । एवं चैनिमित्ते प्रत्यये इत्युच्यमानेपि दापयति मापयतीत्यादि सिध्यत्येव णिचो गुणं प्रत्यपि स्वरूपयोग्यत्वात् । वृद्धया गुणबाधेपि योग्यतानपायात् । न चेह फलोपधानं विवक्षितम् । आत्वस्यैविषये मागेव प्रवृत्तेरभ्युपगमात् । अन्यथा घञ्युच्णप्रत्यया न स्युरिति समनन्तरमेवोक्तम् । तस्मादात्वं भवत्येव । गुणस्त्वैकारोपदेशसामर्थ्याद् वाध्यतइति स्थितम् । व्यं. जनानां मुणः स्यादिति परमवशिष्यते ।, ततश्च हिनेत्यत्र -इकारस्य कंठ्यत्वादकारः स्यात् उम्भितेत्यत्र भकारस्यौष्ठयत्वादोकारः ततश्च येता. उनवितति स्यात् । ईकारस्य यणि कृते ऽकारस्येटा सहामुणः । न त्वल्लोपः । आर्द्धधातुकोपदेशे यदकारान्तं तस्य लोप इति व्याख्यातत्वात् । उम्भेश्चानुस्वारपरसवर्णयोर्मुणे कर्चव्ये ऽसिद्धत्वादिति, नैष दोषः । सप्तम्यां जनेर्ड इत्यत्र डप्रत्ययस्य डिस्करणं ज्ञाप्रकम् भ व्यंजनस्य गुणो भवतीति । यदि हि स्यात्तार्ह नकारस्था र्द्धमात्रिकस्य मात्रिके अकारे गुणे कृते. त्रयाणामकाराणामतो गुणइति पररूपे च सिद्ध रूपमुफ्सरजो मंदुरज इति तरिक
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy