________________
शब्दकौस्तुभः ।
[१ अ.
आयादेशस्य तु निमित्तमेव । न च ग्लायइत्येव पठ्यतामिति वाच्यम् । तथा सति हि त्वया ग्लायतइति रूपं न स्यात् । यकारद्वयश्रवणप्रसङ्गात् । जग्लावित्याद्यसिद्धयापत्तश्च । यतु एकाजजन्तत्वाभावादिप्रसङ्गेन ग्लातेत्यादि न स्यादिति । तन्न । अनुदात्तोपदेशेष्वेषां सुपठत्वात् । न चैवमग्लासि. टामित्याद्यसिद्धि, रनादन्तत्वेन सगिटोरसम्भवादिति वाच्यम् । लोपो व्योरिति यलोपे कृते सगिटोः सुलभत्वात् । सन्निपातपरिभाषा त्वनित्येति कृतितुग्ग्रहणेन ज्ञापयिष्यते । तेन वल्सन्निपातेन कृतो यलोपो वल्सन्निपातविघातकमपीटं प्रवतयिष्यत्येव । अनित्यताश्रयणेनैव हि दााक्षः गोद इत्यादावदातोर्लोपः । अन्यथा इश्कप्रत्ययौ प्रति तयोरुपजीव्यत्वाल्लोपो न स्यात् । अस्तु वा सन्निपातपरिभाषाश्रयणादग्लासिष्टामित्यादि न सिध्यदित्यपि यान्तोपदेशे दोषान्तरम् । सर्वथापि संध्यक्षराणामुपदशसामर्थ्याद् गुणो न । आयादयस्तु भवन्त्येवेति सिद्धम्।स्यादेतत्।आदे च इत्यात्वमपि तर्हि बाध्यतां, नौजुपदेश आत्वस्य निमित्तम् । ग्ले इत्युपदेशेपि तस्य सुकरत्वा. त्। शिति गुणेनाशित्यात्वेनैचोपहारे प्राप्ते ऐजुपदेशसामर्थ्येन गुणात्वयोर्मध्ये कतरद्वाध्यं कतरनेत्यत्र विनिगमनाविरहेणोभय. बाधध्रौव्यात् । न चैवमात्वविधेः कोवकाश इति वाच्यम् । धेट पाने शो तनूकरणे इत्यादरवकाशस्य स्पष्टत्वात् । नन्वेवमादेङ् इत्येव ब्रूयात् । तथा चैज्ग्रहणं निरवकाशमेवेति चेत् । न । उत्सरार्थत्वात् । मीनातिमिनोतीत्यत्र ह्येच इत्यनुवृत्त्या आकारान्तानामेजन्ताः प्रकृतय एजन्तानामपीकारान्ता इति घुसंज्ञासूत्रे वार्तिककारः स्फुटीकरिष्यति । अत्राहुः । अन्य. तरबाधेनैव संभवे उभयबाधकल्पनं तावदन्याययम् । तत्र यद्य