SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ ७४3 પૂર્વાચાર્યોનાં વચનામૃતો અહીં પણ ભાન્યાદિ સાથે વ્યાદિનું સાહચર્ય વર્ણવેલું છે. शान्तिर्दया च ये कान्ते, मृदुता सत्यते च ये । ऋजुताचौरते ये च, ये ब्रह्मरतिमुक्तते ।।८९१॥ विद्यानिरीहते ये च, यच्च लीनं पुरा स्थितम् । सैन्यं चारित्रधर्माद्यं, तत् सर्व पार्श्वमेष्यति ॥८९२॥ प्रियाश्चान्या धृतिः श्रद्धा, मेधा विविदिषा सुखा । मैत्रीप्रमुदितोपेक्षाविज्ञप्तिकरुणादिकाः ॥८९३॥ सुख तस्य प्रदास्यन्ति, भावराज्यं स लप्स्यते । करिष्यति गुणैः शुभैश्चित्तवृति सुनिर्मलाम् ॥८९४॥ -वैराग्यकल्पलता स्त. ९ पृ. २२९ &भा-या-मृता-सत्यता-सरता-यौर्यता-प्रति-मुतता-विधा-निरीक्षता આદિ જે ગુણે ઢંકાયેલા છે, તે ગુણેથી યુક્ત એવું ચારિત્રધર્મનું સૈન્ય તારી બાજુમાં આવશે. भन्य५५ पति-श्रद्धा-पा- विषा -सुपा-मैत्री, प्रभुहिता, अपेक्षा, विज्ञप्ति વગેરે ગુણે તને સુખ આપશે અને ભાવરાજ્યને પ્રાપ્ત કરાવશે તથા શુભ ગુણે વડે ચિત્તવૃત્તિને નિર્મળ કરશે. તીથકર ભગવંતના જીવનની કરુણદિ ભાવના અને પરાર્થ વ્યસનીतानि स न छे..' मोहन्धकारगहने, संसारे दुःखिता बत । सत्त्वाः परिम्रमन्त्युच्चैः सत्यस्मिन् धर्मतेजसि ॥२८५।। अहमेतानतः कृच्छ्राद्यथायोग कथंचन । अनेनोत्तारयामीति, वरबोधिसमन्वितः ॥२८६॥ करुणादिगुणोपेतः, परार्थव्यसनी सदा । तथैव चेप्टते धीमान , वर्धमानमहोदयः ॥२८७॥ तत्तत्कल्याणयोगेन, कुर्वन् सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति, परं सत्त्वार्थसाधनम् ॥२८८॥ -योगबिन्दु ग्रन्थ.
SR No.023367
Book TitleAatm Utthanno Payo
Original Sutra AuthorN/A
AuthorBhadrankarvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages790
LanguageGujarati
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy