SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ગૌરવ પ ઐતિહાસિક નગર કપડવણજ (२३) यवस्तु वः सविदित यथा श्रीखेटकहर्ष पुरकासमूहएतत् (1) अप्टिम(30) यं समधिगतपचमहाशव महासामन्तप्रचण्डदण्डनायकश्रीचन्द्रगु(३५) प्ते (१) मया श्रीहर्ष पुराधाष्टमशतान्त (6) पाति (क)पटवाणिज्यचतुर (1) शीति पतरु बीजु ''. (१६) काप्रतिबदरिद्वादशकान्त () पातिव्यावासमामः सवृक्षमालाकुल: सदण्डदशाप(३७) राधः सशीमापर्यन्त (:) सकाष्ठतृणप तडागोपेतः सभोगभाग (:) सहिरण्यः चतुराधाटनो-- पलक्षित: घाणके पलसमेतः (सममिलिख्यते) । आघाटन्तानि अभिलिख्यन्ते । पूर्णत: पयोडामाभो वित्खावल्ली च । दक्षिणत: केरडवल्लीप्रामा (अ) रलुवकग्रामश्च । पश्चिमत (:) नावा(४०) लिका अपूवल्लो च । उत्तरतः अम्बाउञ्च प्रामः (0) एव चतुराघाटनोपलक्षितः वल्लरिकाग्रामः भट्टवास्तव्यवाजि मध्यन्दिन भरद्वाजसगोत्रसब्रह्मचारी ब्राह्मणब्रह्मभट्टे वन्य (२) सुताय (1) स्नात्वौदकातिसर्ग' बपिचरूकवैश्वदेवात्र्य प्रतिग्रहेण प्रतिपादितः (1) तदर्थम(४) स्मप्रदत्त धर्मादाय(१) सन्धेरवा गामिभोक्तृमिः अस्योपराधापालनीयो (अ) नुमन्तग्य. (४४) श्व. (1) पतरु त्रीजु (५८) हाटक क्षितिमा (५९) रीणां सप्तमन्मानुग फल । स्वहस्ताय श्रीमदकुकस्य श्रीधवलप्पस(६०) नाः । शक संवत् ८३२ वैशाखशुद्ध पौर्णमास्यां महावैशाख्यां पुर्व (११) देवब्रह्मदायो दत: (0) लिखितमिदं शासन कुलपुत्रकेणाम्मैय
SR No.023335
Book TitleKapadvanajni Gaurav Gatha
Original Sutra AuthorN/A
AuthorPopatlal Daulatram Vaidya, Kanchansagarsuri,
PublisherAgamoddharak Granthmala
Publication Year1984
Total Pages332
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy