________________
२७
श्री आगमोद्धारकस्तुत्यकष्टम्
अर्हच्छासनसिन्धुनायक समुल्लासक्षपाधीश्वरान् स्फुर्जद्भक्तिनिकायसंभृतमनो-भब्याजबोधारुणान् । वर्यश्रेष्ठषुगुणैस्सदोदकनिधे-र्गाम्भीर्यजिष्णूनपि श्री आनन्दपयोधि सरिप्रवरान् भक्त्या स्तुमः सद्गुरून् ॥१॥ ज्ञानध्यानतपः सुसंयमगण स्तोमप्रभाभ्राजितनम्रानेक पर शतव्रतिवर-त्रातार्चिताद्वियान् । प्रोदामप्रतिभातिरस्कृत पर-व्यूहाश्चसुज्ञानिनः श्री आनन्दपयोधि मूरिप्रवरान् भक्त्या स्तुमः सद्गुरुन् ॥२॥ आत्मीयाप्रतिमस्फुरत्प्रतिभयो-द्धारकृतो यैर्वरैः सर्वज्ञ प्रथिता खिलागमऽऽमहा माणिक्यगम सज्छेवधैः । येऽदुश्चागमवाचनां प्रशमिनां सज्ज्ञान संवृद्धये श्री आनन्दषयाधि सूरिप्रवरान् भक्त्या स्तुमः सद्गुरून् ॥३॥ सभ्यग्ज्ञान कजोल्दवप्रभा प्राग्भार भकत्यार्चितान् राकानिमलचन्द्र शुभ्रवदन धुत्या जनाहदाददान् । श्री सर्वज्ञसुशासनस्य च सदा-रक्षाविधा वुद्यतान् श्री आनन्दपयोधि सूरिप्रवरान्-भक्त्या स्तुमः सद्गुरून् ॥४॥ श्री जैनागमतत्त्वचारू विशद-व्याख्बोध सब्दोधितशैलाणाधिप सेव्यमानचरण-द्वन्द्वांस्तपो मण्डितान् । स्याद्वादान्वित तत्वबोधकथन व्युत्पन्ना प्रज्ञावतः श्री आनन्दपयोधि मूरिवृषभान्-भक्त्या स्तुमः द्सगुरुन् ॥५॥