________________
२८..
श्रीसिद्धाचलसंज्ञिताचलवरा-धो भूमिकायां तथा, श्रीमत्सूर्यपुरे वराऽऽगमजिन-प्रासाद निर्भापकान् । रक्षायैच तथाऽऽगमाः सदुपले-ताने च यैः स्थापिताः श्री आनन्दपयोधि सूरिवृषभान् भक्त्या स्तुमः सद्गुरून् । सव्वेराब्धि मुनीन्द वाग्मिसविधे वैराग्यतो दीक्षितान् येषां दिक्षुविदिक्षु चामलयशो-व्याप्तं महीमण्डले । प्रान्ते सूर्यपुरे समाधिसहित-ध्यानस्थस्वर्गामिनः श्री आनन्द पयोधिसरिवृषभान् भक्त्या स्तुमः सद्गुरून् ॥ सन्माणिक्यसमश्च चन्द्ररुधिरः हेमाच्छ सुसंयमः श्री देवेन्द्रनुतश्च हंसमुभगः सद्धर्शनो धर्मभृत् । कान्त्या कञ्चन जित्तथैव च चिदा-नन्दायमानः सदा. श्री आनन्द पयोधिसूरिवृषभश्चिरं जीयाद्भतले ॥
रचचिता परम शासनप्रभावकाचार्यप्रवरश्रीमद् देवेन्द्रसागरसूरिवर्य शिण्य गणि श्री नरदेवसागरः