________________
समरसिंह.
सं० १३१४ वर्षे फागुण सुदि ३ शुक्रे श्रीसदूके भार्यापअदे पाल्ह भार्या अभयसिरिपुत्र गणदेव जारव देवाभ्यां पितृमातृश्रेयोर्थ श्रीनेमिनाथबिंब कारितं प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः ।। जैसलमेर
(१०) सं० १३१५ वर्षे फागुण सुदि ४ शुक्रे । श्रे० धामदेवपुत्र रणदेव धारण भा० श्रासलदे श्रे० रामश्री पार्श्वनाथबिम्बकारितं [प्र] श्रीककसूरिभिः ।
-उदयपुर शीतलजिन० ।
(११) संवत् १३१५ (।) वर्षे वैशाख वदि ७ गरौ (।) श्री. मदुपकेशगच्छे श्रीसिद्धाचार्य संताने श्रीवरदेवसुत शभचन्द्रेण श्री 'सद्धसूरीणां मूर्तिः कारिता श्रीककसूरि (भिः) प्रतिष्ठिता। पालनपुर
(१२) सं० १३२३ माघशुदि ६.... .... ....श्रीपार्श्वनाथविवं कारितं प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः ॥ शत्रुजय
(१३) (१) ॐ सं० १३३७ फा०२ श्री मामा मणोरथ मंदिर योगे श्रीदेव (२) गुप्ताचार्य शिष्येण समस्त गोष्ठिवचनेन पं० पनचंद्रेण (३) अजमेरु दुर्गे गत्वा द्विपंचासत जिन बिंबानि सशिकादेविग (४) (ग) पति सहितानिकारितानि प्रतिष्ठितानि....रिणा ॥ लोवा