________________
उपकेशगछ परिचय ।
११
(११) सं० १३४५ भीउपकेश गच्छे श्रीककुदाचार्य संताने नाहड़ सु० अरसीहश्रेयसे पुत्र्या पुपादभ (१) पंचभि ( ) श्री शांतिनाथः का० प्र० श्रीसिद्धसूरिभिः ॥
जैसलमेर(१५) सं० १३४६ वर्षे पोरवाड पहुंदेव भार्या देवसिरिश्रेयसे पुत्रैवुल्हरमांमणकागडादिभिः श्रीआदिनाथ बिंब कारितं प्रतिष्ठितं श्रीव० श्रीसिद्धसूरिभिः॥
जैसलमेर
संवत् १३४७ वर्षे वैशाखसुदि १५ रखो श्रीऊकेशगोत्रेश्री सिद्धाचार्य संताने श्रे० वेन्हू भा० देसलतत्पुत्र जनसोहेन सकुटुम्वेन आत्मश्रेयंसे पार्श्वनाथ बिंबं कारितं प्र० श्रीदेवगुप्तसूरिभिः ॥
जूनाबेड़ा ( मारवाड़ )
सं० १३५६ ज्येष्ठ व० ८ श्रीउकेशगच्छे श्रीकक्कसूरिसंताने सा० साल्हण भा० सुहवदेवि पुत्र पाल्हणेन श्री शांतिनाथबिंब कारितं पित्रोः श्रे० प्रति० श्रीसिद्धसूरिभिः ॥ खारवाडा पार्श्व० जिना.
(१८) सं० १३५६ श्री शांतिनाथ बिंब कारितं श्रीकक्कसूरिभिः प्रतिष्ठितं ।
करेडा पार्श्व(१९) सं० १३६८ वर्षे ज्ये० वदि १३ शनी श्री श्रीमान मा.