________________
उपकेशगच्छ परिचय।
(४) सं० १२०२ भाषाढ़ सुदि ६ सोमे सूत्र. सोढा साई सुत सुत्र० केला वोल्हा सहव लोयपा वागदेव्यादिभिः श्री विमलबसतिका तीर्थे श्री कुंथुनाथ प्रतिमा कारिता श्री ककुदाचार्यैः प्रतिष्ठिताः ॥ मंगल महाश्री। छ ।
(५) सं० १२०२ आषाढ सुदि ६ सोमे श्री उ० अमरसेन सुत महं ताज....स्वपितृ श्रेयोऽर्थ प्रतिमा कारिता श्री ककुदाचार्यैः प्रतिष्ठिता । मंगल महाश्री।
शत्रुजय.
शत्रुजय.
सं० १२०२ आषाढ सुदि ६ भोमे श्री ऋषभनाथ बिंब प्रतिष्टितं श्री ककुदाचार्यः ठ० जसराकेन स्वपितृ ठ० बबलुभेयोऽर्थ प्रतिमा कारिताः।
शजय.
___ सं० १२६१ वर्षे ज्येष्ठ शुदि १२ श्रमिदुकेशगच्छे श्रे० महाराज श्रे० महिसतयोः श्रेयोर्थ श्रीपार्श्वनाथबिंब का० प्र० श्री सिद्धसूरिमिः॥
ईडर
सं० १३....वर्षे भाषाढ़ शुदि ३ ऊकेशगच्छे श्रीसिद्धाचार्यसंताने श्री....... श्रीशांतिनाथावं का० प्र० श्रीदेवगुसूरिभिः ॥
-बडोदरा-नरसिंहजीकी पोल दादापार्श्वजिना.