________________
....नाभ्यान पो / ८१ यथाक्तं चक्रिहे देवाः सामर्थ्य लिङ्गजधारणे ५७-२३
એ પ્રમાણે સર્વ દેવતાઓએ દમયંતીને કરુણાયુક્ત વિલાપ સાંભળી શાસ્ત્રમાં કહેલાં પોતાનાં ચિહ્ન પિતાને વિશે ધારણ કર્યા.”
___(भाषांतर) દીનવાણી સુણી દેવ, થયા મન રળિયાત રે; શાસ્ત્રમાં જિ વિવ કહ્યાં તેવાં રૂપ ધરાઈ તત્કાળ રે. ૧૩–૨૩
(
नयान) (६) प्रत्यक्षदर्शन यज्ञे गति चानुत्तमां शुभाम् ।
नैषधीय ददौ शक्रः प्रीयमाणः शचीपतिः ॥ ५७-३५ अग्निरात्मभवं प्रादाद यत्र वाग्-छति नैषधः ।। लोकानात्मप्रभाश्चैव ददौ तस्मै हुताशनः ॥ ५७-३६ यमस्त्वन्नरसं प्रादाद् धर्मे च परमा स्थितिम् । अयांपतिरयां भावं यत्र वार-छति नैषधः ॥ ५७-३७ स्नजश्चोत्तमगन्धाढया सर्वे च मिथुनं ददुः ।। वरानेव प्रदायास्य देवास्ते त्रिदिवं गताः ॥ ५७-३८ पार्थिवाश्चानुभूयास्य 'विवाहं विस्मयान्विताः । दमयन्ताश्च मुदिताः प्रतिजग्मुर्यथागतम् ॥ ५७-३९ गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः । विवाहं कारयामास दमयन्त्या नलस्य च ॥ ५७-४० उष्य तत्र यथाकाम नैषधो द्विपदां वरः । भीमेन समनुज्ञातो जगाम नगरं स्वकम् ॥ ५७-४१ अवाप्य नारीरत्नं तु पुण्यश्लोकोऽपि पार्थिवः । रेमे सह तया राजन् शच्येव वलवृत्रहा ॥ ५७-४२ अतीव मुदितो राजा भ्राजमानोऽशुमानिव । अरग्-जयत् प्रजा वी। धर्मेण परिपालयन् ॥ ५७-४३